Artha Shastra

Tritiya Adhikarana - Adhyaya 20

Gambling and Betting and Miscellaneous Offence

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
द्यूत-अध्यक्षो द्यूतं एक-मुखं कारयेत् ।। ०३.२०.०१ ।।
dyūta-adhyakṣo dyūtaṃ eka-mukhaṃ kārayet || 03.20.01 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   1

अन्यत्र दीव्यतो द्वादश-पणो दण्डो गूढ-आजीवि-ज्ञापन-अर्थं ।। ०३.२०.०२ ।।
anyatra dīvyato dvādaśa-paṇo daṇḍo gūḍha-ājīvi-jñāpana-arthaṃ || 03.20.02 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   2

द्यूत-अभियोगे जेतुः पूर्वः साहस-दण्डः । पराजितस्य मध्यमः ।। ०३.२०.०३ ।।
dyūta-abhiyoge jetuḥ pūrvaḥ sāhasa-daṇḍaḥ | parājitasya madhyamaḥ || 03.20.03 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   3

बालिश-जातीयो ह्येष जेतु-कामः पराजयं न क्षमते इत्याचार्याः ।। ०३.२०.०४ ।।
bāliśa-jātīyo hyeṣa jetu-kāmaḥ parājayaṃ na kṣamate ityācāryāḥ || 03.20.04 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   4

नैत्य्कौटिल्यः ।। ०३.२०.०५ ।।
naitykauṭilyaḥ || 03.20.05 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   5

पराजितश्चेद्द्वि-गुण-दण्डः क्रियेत न कश्चन राजानं अभिसरिष्यति ।। ०३.२०.०६ ।।
parājitaśceddvi-guṇa-daṇḍaḥ kriyeta na kaścana rājānaṃ abhisariṣyati || 03.20.06 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   6

प्रायशो हि कितवाः कूट-देविनः ।। ०३.२०.०७ ।।
prāyaśo hi kitavāḥ kūṭa-devinaḥ || 03.20.07 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   7

तेषां अध्यक्षाः शुद्धाः काकणीरक्षांश्च स्थापयेयुः ।। ०३.२०.०८ ।।
teṣāṃ adhyakṣāḥ śuddhāḥ kākaṇīrakṣāṃśca sthāpayeyuḥ || 03.20.08 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   8

काकण्य्-अक्षाणां अन्य-उपधाने द्वादश-पणो दण्डः । कूट-कर्मणि पूर्वः साहस-दण्डो जित-प्रत्यादानम् । उपधौ स्तेय-दण्डश्च ।। ०३.२०.०९ ।।
kākaṇy-akṣāṇāṃ anya-upadhāne dvādaśa-paṇo daṇḍaḥ | kūṭa-karmaṇi pūrvaḥ sāhasa-daṇḍo jita-pratyādānam | upadhau steya-daṇḍaśca || 03.20.09 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   9

जित-द्रव्यादध्यक्षः पञ्चकं शतं आददीत । काकण्य्-अक्ष-अराला-शलाका-अवक्रयं उदक-भूमि-कर्म-क्रयं च ।। ०३.२०.१० ।।
jita-dravyādadhyakṣaḥ pañcakaṃ śataṃ ādadīta | kākaṇy-akṣa-arālā-śalākā-avakrayaṃ udaka-bhūmi-karma-krayaṃ ca || 03.20.10 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   10

द्रव्याणां आधानं विक्रयं च कुर्यात् ।। ०३.२०.११ ।।
dravyāṇāṃ ādhānaṃ vikrayaṃ ca kuryāt || 03.20.11 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   11

अक्ष-भूमि-हस्त-दोषाणां चाप्रतिषेधने द्वि-गुणो दण्डः ।। ०३.२०.१२ ।।
akṣa-bhūmi-hasta-doṣāṇāṃ cāpratiṣedhane dvi-guṇo daṇḍaḥ || 03.20.12 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   12

तेन समाह्वयो व्याख्यातः । अन्यत्र विद्या-शिल्प-समाह्वयात् इति ।। ०३.२०.१३ ।।
tena samāhvayo vyākhyātaḥ | anyatra vidyā-śilpa-samāhvayāt iti || 03.20.13 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   13

प्रकीर्णकं तु याचितक-अवक्रीतक-आहितक-निक्षेपकाणां यथा-देश-कालं अदाने । यामच्-छाया-समुपवेश-संस्थितीनां वा देश-काल-अतिपातने । गुल्मतर-देयं ब्राह्मणं साधयतः । प्रतिवेश-अनुवेशयोरुपरि निमन्त्रणे च द्वादश-पणो दण्डः ।। ०३.२०.१४ ।।
prakīrṇakaṃ tu yācitaka-avakrītaka-āhitaka-nikṣepakāṇāṃ yathā-deśa-kālaṃ adāne | yāmac-chāyā-samupaveśa-saṃsthitīnāṃ vā deśa-kāla-atipātane | gulmatara-deyaṃ brāhmaṇaṃ sādhayataḥ | prativeśa-anuveśayorupari nimantraṇe ca dvādaśa-paṇo daṇḍaḥ || 03.20.14 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   14

संदिष्टं अर्थं अप्रयच्छतो । भ्रातृ-भार्यां हस्तेन लङ्घयतो । रूप-आजीवां अन्य-उपरुद्धां गच्छतः । पर-वक्तव्यं पण्यं क्रीणानस्य । समुद्रं गृहं उद्भिन्दतः । सामन्त-चत्वारिंशत्-कुल्य-आबाधां आचरतश्चाष्ट-चत्वारिंशत्-पणो दण्डः ।। ०३.२०.१५ ।।
saṃdiṣṭaṃ arthaṃ aprayacchato | bhrātṛ-bhāryāṃ hastena laṅghayato | rūpa-ājīvāṃ anya-uparuddhāṃ gacchataḥ | para-vaktavyaṃ paṇyaṃ krīṇānasya | samudraṃ gṛhaṃ udbhindataḥ | sāmanta-catvāriṃśat-kulya-ābādhāṃ ācarataścāṣṭa-catvāriṃśat-paṇo daṇḍaḥ || 03.20.15 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   15

कुल-नीवी-ग्राहकस्यापव्ययने । विधवां छन्द-वासिनीं प्रसह्याधिचरतः । चण्डालस्यऽर्यां स्पृशतः । प्रत्यासन्नं आपद्यनभिधावतो । निष्कारणं अभिधावनं कुर्वतः । शाक्य-आजीवक-आदीन्वृषल-प्रव्रजितान्देव-पितृ-कार्येषु भोजयतः शत्यो दण्डः ।। ०३.२०.१६ ।।
kula-nīvī-grāhakasyāpavyayane | vidhavāṃ chanda-vāsinīṃ prasahyādhicarataḥ | caṇḍālasya'ryāṃ spṛśataḥ | pratyāsannaṃ āpadyanabhidhāvato | niṣkāraṇaṃ abhidhāvanaṃ kurvataḥ | śākya-ājīvaka-ādīnvṛṣala-pravrajitāndeva-pitṛ-kāryeṣu bhojayataḥ śatyo daṇḍaḥ || 03.20.16 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   16

शपथ-वाक्य-अनुयोगं अनिषृष्टं कुर्वतः । युक्त-कर्म चायुक्तस्य । क्षुद्र-पशु-वृषाणां पुंस्त्व-उपघातिनः । दास्या गर्भं औषधेन पातयतश्च पूर्वः साहस-दण्डः ।। ०३.२०.१७ ।।
śapatha-vākya-anuyogaṃ aniṣṛṣṭaṃ kurvataḥ | yukta-karma cāyuktasya | kṣudra-paśu-vṛṣāṇāṃ puṃstva-upaghātinaḥ | dāsyā garbhaṃ auṣadhena pātayataśca pūrvaḥ sāhasa-daṇḍaḥ || 03.20.17 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   17

पिता-पुत्रयोर्दम्पत्योर्भ्रातृ-भगिन्योर्मातुल-भगिनेययोः शिष्य-आचार्ययोर्वा परस्परं अपतितं त्यजतः । सार्थ-आभिप्रयातं ग्राम-मध्ये वा त्यजतः पूर्वः साहस-दण्डः । कान्तारे मध्यमः । तन्-निमित्तं भ्रेषयत उत्तमः । सह-प्रस्थायिष्वन्येष्वर्ध-दण्डाः ।। ०३.२०.१८ ।।
pitā-putrayordampatyorbhrātṛ-bhaginyormātula-bhagineyayoḥ śiṣya-ācāryayorvā parasparaṃ apatitaṃ tyajataḥ | sārtha-ābhiprayātaṃ grāma-madhye vā tyajataḥ pūrvaḥ sāhasa-daṇḍaḥ | kāntāre madhyamaḥ | tan-nimittaṃ bhreṣayata uttamaḥ | saha-prasthāyiṣvanyeṣvardha-daṇḍāḥ || 03.20.18 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   18

पुरुषं अबन्धनीयं बध्नतो बन्धयतो बन्धं वा मोक्षयतो । बालं अप्राप्त-व्यवहारं बध्नतो बन्धयतो वा सहस्रं दण्डः ।। ०३.२०.१९ ।।
puruṣaṃ abandhanīyaṃ badhnato bandhayato bandhaṃ vā mokṣayato | bālaṃ aprāpta-vyavahāraṃ badhnato bandhayato vā sahasraṃ daṇḍaḥ || 03.20.19 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   19

पुरुष-अपराध-विशेषेण दण्ड-विशेषः कार्यः ।। ०३.२०.२० ।।
puruṣa-aparādha-viśeṣeṇa daṇḍa-viśeṣaḥ kāryaḥ || 03.20.20 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   20

तीर्थ-करस्तपस्वी व्याधितः क्षुत्-पिपासा-अध्व-क्लान्तस्तिरो-जन-पदो दण्ड-खेदी निष्किंचनश्चानुग्राह्याः ।। ०३.२०.२१ ।।
tīrtha-karastapasvī vyādhitaḥ kṣut-pipāsā-adhva-klāntastiro-jana-pado daṇḍa-khedī niṣkiṃcanaścānugrāhyāḥ || 03.20.21 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   21

देव-ब्राह्मण-तपस्वि-स्त्री-बाल-वृद्ध-व्याधितानां अनाथानां अनभिसरतां धर्मस्थाः कार्याणि कुर्युः । न च देश-काल-भोगच्-छलेनातिहरेयुः ।। ०३.२०.२२ ।।
deva-brāhmaṇa-tapasvi-strī-bāla-vṛddha-vyādhitānāṃ anāthānāṃ anabhisaratāṃ dharmasthāḥ kāryāṇi kuryuḥ | na ca deśa-kāla-bhogac-chalenātihareyuḥ || 03.20.22 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   22

पूज्या विद्या-बुद्धि-पौरुष-अभिजन-कर्म-अतिशयतश्च पुरुषाः ।। ०३.२०.२३ ।।
pūjyā vidyā-buddhi-pauruṣa-abhijana-karma-atiśayataśca puruṣāḥ || 03.20.23 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   23

एवं कार्याणि धर्मस्थाः कुर्युरच्छल-दर्शिनः । ।। ०३.२०.२४अ ब ।।
evaṃ kāryāṇi dharmasthāḥ kuryuracchala-darśinaḥ | || 03.20.24a ba ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   24

समाः सर्वेषु भावेषु विश्वास्या लोक-सम्प्रियाः ।। ०३.२०.२४च्द् ।।
samāḥ sarveṣu bhāveṣu viśvāsyā loka-sampriyāḥ || 03.20.24cd ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   25

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In