| |
|

This overlay will guide you through the buttons:

अथ कालवर्गः॥ १.४ ॥
atha kālavargaḥ.. 1.4 ..
काल , दिष्ट , अनेहस् , समय , First lunar day (2)
कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः ॥ १.४.२५१ ॥
kālo diṣṭo'pyanehāpi samayo'pyatha pakṣatiḥ .. 1.4.251 ..
प्रतिपद् द्वे इमे स्त्रीत्वे तदाऽऽद्यास्तिथयो द्वयोः ॥ १.४.२५२ ॥
pratipad dve ime strītve tadā''dyāstithayo dvayoḥ .. 1.4.252 ..
घस्र , दिन , अहन् , दिवस
घस्रो दिनाऽहनी वा तु क्लीबे दिवसवासरौ ॥ १.४.२५३ ॥
ghasro dinā'hanī vā tu klībe divasavāsarau .. 1.4.253 ..
प्रत्यूष , अहर्मुख , कल्य , उषस् , प्रत्युषस्
प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि ॥ १.४.२५४ ॥
pratyūṣo'harmukhaṃ kalyamuṣaḥpratyuṣasī api .. 1.4.254 ..
व्युष्ट , विभात , गोसर्ग
व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते ॥ १.४.२५५ ॥
vyuṣṭaṃ vibhātaṃ dve klībe puṃsi gosarga iṣyate .. 1.4.255 ..
प्रभातं च दिनान्ते तु सायं संध्या पितृप्रसूः ॥ १.४.२५६ ॥
prabhātaṃ ca dinānte tu sāyaṃ saṃdhyā pitṛprasūḥ .. 1.4.256 ..
प्राह्ण , Afternoon (1)
प्राह्णापराह्णमध्याह्नास्त्रिसंध्यमथ शर्वरी ॥ १.४.२५७ ॥
prāhṇāparāhṇamadhyāhnāstrisaṃdhyamatha śarvarī .. 1.4.257 ..
निशा , निश , निशीथिनी , रात्रि , त्रियामा , क्षणदा , क्षपा
निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा ॥ १.४.२५८ ॥
niśā niśīthinī rātristriyāmā kṣaṇadā kṣapā .. 1.4.258 ..
विभावरी , तमस्विनी , रजनी , यामिनी , तमी , तमि .
विभावरीतमस्विन्यौ रजनी यामिनी तमी ॥ १.४.२५९ ॥
vibhāvarītamasvinyau rajanī yāminī tamī .. 1.4.259 ..
तमिस्रा , तामसी , Moon lit night (1)
तमिस्रा तामसी रात्रिर्ज्यौत्स्नी चन्द्रिकयाऽन्विता ॥ १.४.२६० ॥
tamisrā tāmasī rātrirjyautsnī candrikayā'nvitā .. 1.4.260 ..
पक्षिणी
आगामिवर्तमानार्हयुक्तायां निशि पक्षिणी ॥ १.४.२६१ ॥
āgāmivartamānārhayuktāyāṃ niśi pakṣiṇī .. 1.4.261 ..
गणरात्र रात्रिप्रारम्भः, Beginning of evening (2)
गणरात्रं निशा बह्व्यः प्रदोषो रजनीमुखम् ॥ १.४.२६२ ॥
gaṇarātraṃ niśā bahvyaḥ pradoṣo rajanīmukham .. 1.4.262 ..
अर्धरात्र , निशीथ प्रहरः, Watch (2)
अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ ॥ १.४.२६३ ॥
ardharātraniśīthau dvau dvau yāmapraharau samau .. 1.4.263 ..
पर्वसन्धि , प्रतिपद्
स पर्वसंधिः प्रतिपत्पञ्चदश्योर्यदन्तरम् ॥ १.४.२६४ ॥
sa parvasaṃdhiḥ pratipatpañcadaśyoryadantaram .. 1.4.264 ..
पक्षान्त , पञ्चदशी , full moon (2)
पक्षान्तौ पञ्चदश्यौ द्वे पूर्णमासी तु पौर्णिमा ॥ १.४.२६५ ॥
pakṣāntau pañcadaśyau dve pūrṇamāsī tu paurṇimā .. 1.4.265 ..
कलाहीन , अनुमति , Full moon (2)
कलाहीने साऽनुमतिः पूर्णे राका निशाकरे ॥ १.४.२६६ ॥
kalāhīne sā'numatiḥ pūrṇe rākā niśākare .. 1.4.266 ..
अमावास्या , अमावस्या , अमावसी , अमामासी , + अमा , दर्श , सूर्येन्दुसङ्गम
अमावास्या त्वमावस्या दर्शः सूर्येन्दुसंगमः ॥ १.४.२६७ ॥
amāvāsyā tvamāvasyā darśaḥ sūryendusaṃgamaḥ .. 1.4.267 ..
सिनीवाली , New moon (1)
सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः ॥ १.४.२६८ ॥
sā dṛṣṭenduḥ sinīvālī sā naṣṭendukalā kuhūḥ .. 1.4.268 ..
उपराग , ग्रह
उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च ॥ १.४.२६९ ॥
uparāgo graho rāhugraste tvindau ca pūṣṇi ca .. 1.4.269 ..
उपप्लव , उपरक्त , Meteor (2)
सोपप्लवोपरक्तौ द्वौ अग्न्युत्पात उपाहितः ॥ १.४.२७० ॥
sopaplavoparaktau dvau agnyutpāta upāhitaḥ .. 1.4.270 ..
पुष्पवत् , +पुष्पदन्त
एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ ॥ १.४.२७१ ॥
ekayoktyā puṣpavantau divākaraniśākarau .. 1.4.271 ..
काष्ठा , 8/(3) seconds (1)
अष्टादश निमेषास्तु काष्ठा त्रिंशत् तु ताः कला ॥ १.४.२७२ ॥
aṣṭādaśa nimeṣāstu kāṣṭhā triṃśat tu tāḥ kalā .. 1.4.272 ..
क्षण , 48 minutes (1)
तास्तु त्रिंशत् क्षणस्ते तु मुहूर्तो द्वादशाऽस्त्रियाम् ॥ १.४.२७३ ॥
tāstu triṃśat kṣaṇaste tu muhūrto dvādaśā'striyām .. 1.4.273 ..
अहोरात्र
ते तु त्रिंशदहोरात्रः पक्षस्ते दशपञ्च च ॥ १.४.२७४ ॥
te tu triṃśadahorātraḥ pakṣaste daśapañca ca .. 1.4.274 ..
शुक्ल , Waning fortnight (1)
पक्षौ पूर्वाऽपरौ शुक्लकृष्णौ मासस्तु तावुभौ ॥ १.४.२७५ ॥
pakṣau pūrvā'parau śuklakṛṣṇau māsastu tāvubhau .. 1.4.275 ..
ऋतु , A half
द्वौ द्वौ मार्गादिमासौ स्यादृतुस्तैरयनं त्रिभिः ॥ १.४.२७६ ॥
dvau dvau mārgādimāsau syādṛtustairayanaṃ tribhiḥ .. 1.4.276 ..
वत्सर
अयने द्वे गतिरुदग्दक्षिणाऽर्कस्य वत्सरः ॥ १.४.२७७ ॥
ayane dve gatirudagdakṣiṇā'rkasya vatsaraḥ .. 1.4.277 ..
विषुवत् , विषुवं
समरात्रिदिवे काले विषुवद्विषुवं च तत् ॥ १.४.२७८ ॥
samarātridive kāle viṣuvadviṣuvaṃ ca tat .. 1.4.278 ..
पौषी
पुष्पयुक्ता पौर्णमासी पौषी मासे तु यत्र सा ॥ १.४.२७९ ॥
puṣpayuktā paurṇamāsī pauṣī māse tu yatra sā .. 1.4.279 ..
पौष
नाम्ना स पौषो माघाऽऽद्याश्चैवमेकादशाऽपरे ॥ १.४.२८० ॥
nāmnā sa pauṣo māghā''dyāścaivamekādaśā'pare .. 1.4.280 ..
मार्गशीर्ष , सहस् , मार्ग , आग्रहायणिक , आग्रहायण
मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः ॥ १.४.२८१ ॥
mārgaśīrṣe sahā mārga āgrahāyaṇikaśca saḥ .. 1.4.281 ..
पौष , तैष , सहस्य , Magha month (2)
पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने ॥ १.४.२८२ ॥
pauṣe taiṣasahasyau dvau tapā māghe'tha phālgune .. 1.4.282 ..
तपस्य , फाल्गुनिक , Chaitra month (3)
स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः ॥ १.४.२८३ ॥
syāttapasyaḥ phālgunikaḥ syāccaitre caitriko madhuḥ .. 1.4.283 ..
वैशाख , माधव , राध , Jyeshtha month (3)
वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम् ॥ १.४.२८४ ॥
vaiśākhe mādhavo rādho jyeṣṭhe śukraḥ śucistvayam .. 1.4.284 ..
आषाढ , आषाढक , Shravana month (3)
आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः ॥ १.४.२८५ ॥
āṣāḍhe śrāvaṇe tu syānnabhāḥ śrāvaṇikaśca saḥ .. 1.4.285 ..
नभस्य , प्रौष्ठपद , भाद्र , भाद्रपद
स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः ॥ १.४.२८६ ॥
syurnabhasyaprauṣṭhapadabhādrabhādrapadāḥ samāḥ .. 1.4.286 ..
आश्विन , इष , आश्वयुज , Kartika month (1)
स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके ॥ १.४.२८७ ॥
syādāśvina iṣo'pyāśvayujo'pi syāttu kārtike .. 1.4.287 ..
बाहुल , ऊर्ज , कार्तिकिक , Winter season (2)
बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम् ॥ १.४.२८८ ॥
bāhulorjau kārtikiko hemantaḥ śiśiro'striyām .. 1.4.288 ..
वसन्त , पुष्पसमय , सुरभि , + ऋतुराज , Grishma summer season (1)
वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः ॥ १.४.२८९ ॥
vasante puṣpasamayaḥ surabhirgrīṣma ūṣmakaḥ .. 1.4.289 ..
निदाघ , उष्णोपगम , उष्ण , ऊष्मागम , +उष्मागम , तप
निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः ॥ १.४.२९० ॥
nidāgha uṣṇopagama uṣṇa ūṣmāgamastapaḥ .. 1.4.290 ..
प्रावृष् , वर्षा
स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम् ॥ १.४.२९१ ॥
striyāṃ prāvṛṭ striyāṃ bhūmni varṣā atha śaratstriyām .. 1.4.291 ..
ऋतु
षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात् ॥ १.४.२९२ ॥
ṣaḍamī ṛtavaḥ puṃsi mārgādīnāṃ yugaiḥ kramāt .. 1.4.292 ..
संवत्सर , परिवत्सर , वत्सर , अब्द , हायन
संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः ॥ १.४.२९३ ॥
saṃvatsaro vatsaro'bdo hāyano'strī śaratsamāḥ .. 1.4.293 ..
पैत्र , Day of the devatas (1)
मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः ॥ १.४.२९४ ॥
māsena syādahorātraḥ paitro varṣeṇa daivataḥ .. 1.4.294 ..
ब्राह्म , A kalpa (1)
दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् ॥ १.४.२९५ ॥
daive yugasahasre dve brāhmaḥ kalpau tu tau nṛṇām .. 1.4.295 ..
मन्वन्तर
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ॥ १.४.२९६ ॥
manvantaraṃ tu divyānāṃ yugānāmekasaptatiḥ .. 1.4.296 ..
संवर्त , प्रलय , कल्प , क्षय , कल्पान्त
संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि ॥ १.४.२९७ ॥
saṃvartaḥ pralayaḥ kalpaḥ kṣayaḥ kalpānta ityapi .. 1.4.297 ..
पङ्क
अस्त्री पङ्कं पुमान्पाप्मा पापं किल्बिषकल्मषम् ॥ १.४.२९८ ॥
astrī paṅkaṃ pumānpāpmā pāpaṃ kilbiṣakalmaṣam .. 1.4.298 ..
कलुष , वृजिन , एनस् , अघ , अंहस् , दुरित , दुष्कृत
कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम् ॥ १.४.२९९ ॥
kaluṣaṃ vṛjinaino'ghamaṃho duritaduṣkṛtam .. 1.4.299 ..
धर्म
स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः ॥ १.४.३०० ॥
syāddharmamastriyāṃ puṇyaśreyasī sukṛtaṃ vṛṣaḥ .. 1.4.300 ..
मुद् , प्रीति , प्रमद , हर्ष , प्रमोद , आमोद , सम्मद
मुत्प्रीतिः प्रमदो हर्षः प्रमोदाऽऽमोदसम्मदाः ॥ १.४.३०१ ॥
mutprītiḥ pramado harṣaḥ pramodā''modasammadāḥ .. 1.4.301 ..
आनन्दथु , आनन्द , शर्मन् , शात , सात , सुख
स्यादानन्दथुरानन्दः शर्मशातसुखानि च ॥ १.४.३०२ ॥
syādānandathurānandaḥ śarmaśātasukhāni ca .. 1.4.302 ..
श्वःश्रेयस , शिव , भद्र , कल्याण , मङ्गल , शुभ
श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ १.४.३०३ ॥
śvaḥśreyasaṃ śivaṃ bhadraṃ kalyāṇaṃ maṅgalaṃ śubham .. 1.4.303 ..
भावुक , भविक , भव्य , कुशल , कुषल , क्षेम
भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् ॥ १.४.३०४ ॥
bhāvukaṃ bhavikaṃ bhavyaṃ kuśalaṃ kṣemamastriyām .. 1.4.304 ..
शस्त
शस्तं चाऽथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च ॥ १.४.३०५ ॥
śastaṃ cā'tha triṣu dravye pāpaṃ puṇyaṃ sukhādi ca .. 1.4.305 ..
मतल्लिका , मचर्चिका , प्रकाण्ड , उद्ध , तल्लज
मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ ॥ १.४.३०६ ॥
matallikā macarcikā prakāṇḍamuddhatallajau .. 1.4.306 ..
अय
प्रशस्तवाचकान्यमून्ययः शुभाऽऽवहो विधिः ॥ १.४.३०७ ॥
praśastavācakānyamūnyayaḥ śubhā''vaho vidhiḥ .. 1.4.307 ..
दैव , दिष्ट , भागधेय , भाग्य , नियति , विधि
दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः ॥ १.४.३०८ ॥
daivaṃ diṣṭaṃ bhāgadheyaṃ bhāgyaṃ strī niyatirvidhiḥ .. 1.4.308 ..
हेतु , कारण , बीज , Root cause (2)
हेतुर्ना कारणं बीजं निदानं त्वादिकारणम् ॥ १.४.३०९ ॥
heturnā kāraṇaṃ bījaṃ nidānaṃ tvādikāraṇam .. 1.4.309 ..
क्षेत्रज्ञ , आत्मन् , पुरुष , Nature (2)
क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम् ॥ १.४.३१० ॥
kṣetrajña ātmā puruṣaḥ pradhānaṃ prakṛtiḥ striyām .. 1.4.310 ..
विशेष वि, कालिकोवस्था , Guna 5
विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः ॥ १.४.३११ ॥
viśeṣaḥ kāliko'vasthā guṇāḥ sattvaṃ rajastamaḥ .. 1.4.311 ..
जनुस् , जनन , जन्मन् , जन्म , जनि , उत्पत्ति , उद्भव
जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः ॥ १.४.३१२ ॥
janurjananajanmāni janirutpattirudbhavaḥ .. 1.4.312 ..
प्राणिन् , चेतन , जन्मिन् , जन्तु , जन्यु , शरीरिन्
प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः ॥ १.४.३१३ ॥
prāṇī tu cetano janmī jantujanyuśarīriṇaḥ .. 1.4.313 ..
जाति , जात , सामान्य , A specific thing (2)
जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता ॥ १.४.३१४ ॥
jātirjātaṃ ca sāmānyaṃ vyaktistu pṛthagātmatā .. 1.4.314 ..
चित्त , चेतस् , हृदय , स्वान्त , हृद् , मानस , मनस्
चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः॥ ॥ १.४.३१५ ॥
cittaṃ tu ceto hṛdayaṃ svāntaṃ hṛnmānasaṃ manaḥ.. .. 1.4.315 ..
इति कालवर्गः ॥ १.४ ॥
iti kālavargaḥ .. 1.4 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In