| |
|

This overlay will guide you through the buttons:

अथ पातालभोगिवर्गः ॥ १.८ ॥
atha pātālabhogivargaḥ .. 1.8 ..
अधोभुवन , पाताल , बलिसद्मन् , रसातल
अधोभुवनपातालं बलिसद्म रसातलम् ॥ १.८.४८६ ॥
adhobhuvanapātālaṃ balisadma rasātalam .. 1.8.486 ..
नागलोक , Empty Space. 4
नागलोकोऽथ कुहरं सुषिरं विवरं बिलम् ॥ १.८.४८७ ॥
nāgaloko'tha kuharaṃ suṣiraṃ vivaraṃ bilam .. 1.8.487 ..
छिद्र , निर्व्यथन , रोक , रन्ध्र , श्वभ्र , वपा , शुषि
छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा सुषिः ॥ १.८.४८८ ॥
chidraṃ nirvyathanaṃ rokaṃ randhraṃ śvabhraṃ vapā suṣiḥ .. 1.8.488 ..
गर्त
गर्ताऽवटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु ॥ १.८.४८९ ॥
gartā'vaṭau bhuvi śvabhre sarandhre suṣiraṃ triṣu .. 1.8.489 ..
अन्धकार
अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः ॥ १.८.४९० ॥
andhakāro'striyāṃ dhvāntaṃ tamisraṃ timiraṃ tamaḥ .. 1.8.490 ..
अन्धतमस , Partial Darkness (1)
ध्वान्ते गाढेऽन्धतमसं क्षीणेऽवतमसं तमः ॥ १.८.४९१ ॥
dhvānte gāḍhe'ndhatamasaṃ kṣīṇe'vatamasaṃ tamaḥ .. 1.8.491 ..
सन्तमस , Snake. (2)
विष्वक्संतमसं नागाः काद्रवेयास्तदीश्वरः ॥ १.८.४९२ ॥
viṣvaksaṃtamasaṃ nāgāḥ kādraveyāstadīśvaraḥ .. 1.8.492 ..
शेष , अनन्त , King of Snakes. (2)
शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ गोनसे ॥ १.८.४९३ ॥
śeṣo'nanto vāsukistu sarparājo'tha gonase .. 1.8.493 ..
तिलित्स , Python. (3)
तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ ॥ १.८.४९४ ॥
tilitsaḥ syādajagare śayurvāhasa ityubhau .. 1.8.494 ..
अलगर्द , जलव्याल , Nonpoisonous Snake. (2)
अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ ॥ १.८.४९५ ॥
alagardo jalavyālaḥ samau rājilaḍuṇḍubhau .. 1.8.495 ..
मालुधान , मातुलाहि , Shedded Snake. (2)
मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः ॥ १.८.४९६ ॥
māludhāno mātulāhirnirmukto muktakañcukaḥ .. 1.8.496 ..
सर्प , पृदाकु , भुजग , भुजङ्ग , अहि , भुजङ्गम
सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः ॥ १.८.४९७ ॥
sarpaḥ pṛdākurbhujago bhujaṅgo'hirbhujaṅgamaḥ .. 1.8.497 ..
आशीविष , विषधर , चक्रिन् , व्याल , सरीसृप
आशीविषो विषधरश्चक्री व्यालः सरीसृपः ॥ १.८.४९८ ॥
āśīviṣo viṣadharaścakrī vyālaḥ sarīsṛpaḥ .. 1.8.498 ..
कुण्डलिन् , गूढपाद् , चक्षुःश्रवस् , काकोदर , फणिन्
कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी ॥ १.८.४९९ ॥
kuṇḍalī gūḍhapāccakṣuḥśravāḥ kākodaraḥ phaṇī .. 1.8.499 ..
दर्वीकर , दीर्घपृष्ठ , दन्दशूक , बिलेशय
दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः ॥ १.८.५०० ॥
darvīkaro dīrghapṛṣṭho dandaśūko bileśayaḥ .. 1.8.500 ..
उरग , पन्नग , भोगी , जिह्मग , पवनाशन
उरगः पन्नगो भोगी जिह्मगः पवनाशनः ॥ १.८.५०१ ॥
uragaḥ pannago bhogī jihmagaḥ pavanāśanaḥ .. 1.8.501 ..
लेलिहान , द्विरसन , गोकर्ण , कञ्चुकिन्
लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा ॥ १.८.५०२ ॥
lelihāno dvirasano gokarṇaḥ kañcukī tathā .. 1.8.502 ..
कुम्भीनस , फणधर , हरि , भोगधर
कुम्भीनसः फणधरो हरिर्भोगधरस्तथा ॥ १.८.५०३ ॥
kumbhīnasaḥ phaṇadharo harirbhogadharastathā .. 1.8.503 ..
भोग , Pertaining of a Snake (1)
अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका ॥ १.८.५०४ ॥
aheḥ śarīraṃ bhogaḥ syādāśīrapyahidaṃṣṭrikā .. 1.8.504 ..
आहेय वि, Hood of a Snake (2)
त्रिष्वाहेयं विषाऽस्थ्यादि स्फटायां तु फणा द्वयोः ॥ १.८.५०५ ॥
triṣvāheyaṃ viṣā'sthyādi sphaṭāyāṃ tu phaṇā dvayoḥ .. 1.8.505 ..
कञ्चुक , निर्मोक , Snake Poison (3)
समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम् ॥ १.८.५०६ ॥
samau kañcukanirmokau kṣveḍastu garalaṃ viṣam .. 1.8.506 ..
काकोल
पुंसि क्लीबे च काकोलकालकूटहलाहलाः ॥ १.८.५०७ ॥
puṃsi klībe ca kākolakālakūṭahalāhalāḥ .. 1.8.507 ..
सौराष्ट्रिक , शौक्लिकेय , ब्रह्मपुत्र , प्रदीपन
सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः ॥ १.८.५०८ ॥
saurāṣṭrikaḥ śauklikeyo brahmaputraḥ pradīpanaḥ .. 1.8.508 ..
दारद , वत्सनाभ
दारदो वत्सनाभश्च विषभेदा अमी नव ॥ १.८.५०९ ॥
dārado vatsanābhaśca viṣabhedā amī nava .. 1.8.509 ..
विषवैद्य , जाङ्गुलिक , Snake Catcher. (2)
विषवैद्यो जाङ्गुलिको व्यालग्राह्यहितुण्डिकः ॥ १.८.५१० ॥
viṣavaidyo jāṅguliko vyālagrāhyahituṇḍikaḥ .. 1.8.510 ..
इति पातालभोगिवर्गः ॥ १.८ ॥
iti pātālabhogivargaḥ .. 1.8 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In