| |
|

This overlay will guide you through the buttons:

अथ शब्दवर्गः ॥ १.६॥
atha śabdavargaḥ .. 1.6..
ब्राह्मी , गौ , भारती , भाषा , गिर् , वाच् , वाणी , सरस्वती
ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती ॥ १.६.३५२ ॥
brāhmī tu bhāratī bhāṣā gīrvāgvāṇī sarasvatī .. 1.6.352 ..
व्याहार , उक्ति , लपित , भाषित , वचन , वचस्
व्याहार उक्तिर्लपितं भाषितं वचनं वचः ॥ १.६.३५३ ॥
vyāhāra uktirlapitaṃ bhāṣitaṃ vacanaṃ vacaḥ .. 1.6.353 ..
अपभ्रंश , अपशब्द , Word(1)
अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः ॥ १.६.३५४ ॥
apabhraṃśo'paśabdaḥ syācchāstre śabdastu vācakaḥ .. 1.6.354 ..
वाक्य
तिङ् सुबन्तचयो वाक्यं क्रिया वा कारकान्विता ॥ १.६.३५५ ॥
tiṅ subantacayo vākyaṃ kriyā vā kārakānvitā .. 1.6.355 ..
श्रुति , वेद , आम्नाय , त्रयी , Subsidiary Veda. (2)
श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः ॥ १.६.३५६ ॥
śrutiḥ strī veda āmnāyastrayī dharmastu tadvidhiḥ .. 1.6.356 ..
ऋच् , Samaveda. (1)
स्त्रियामृक् सामयजुषी इति वेदास्त्रयस्त्रयी ॥ १.६.३५७ ॥
striyāmṛk sāmayajuṣī iti vedāstrayastrayī .. 1.6.357 ..
शिक्षा , Omkara. (2)
शिक्षेत्यादि श्रुतेरङ्गमोङ्कारप्रणवौ समौ ॥ १.६.३५८ ॥
śikṣetyādi śruteraṅgamoṅkārapraṇavau samau .. 1.6.358 ..
इतिहास , पुरावृत्त , Vedic Accent. (1)
इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः ॥ १.६.३५९ ॥
itihāsaḥ purāvṛttamudāttādyāstrayaḥ svarāḥ .. 1.6.359 ..
आन्वीक्षिकी , तर्कविद्या , Ethics (1)
आन्वीक्षिकी दण्डनीतिस्तर्कविद्याऽर्थशास्त्रयोः ॥ १.६.३६० ॥
ānvīkṣikī daṇḍanītistarkavidyā'rthaśāstrayoḥ .. 1.6.360 ..
आख्यायिका ,
आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम् ॥ १.६.३६१ ॥
ākhyāyikopalabdhārthā purāṇaṃ pañcalakṣaṇam .. 1.6.361 ..
प्रबन्धकल्पना , कथा , Riddle (2)
प्रबन्धकल्पना कथा प्रवह्लिका प्रहेलिका ॥ १.६.३६२ ॥
prabandhakalpanā kathā pravahlikā prahelikā .. 1.6.362 ..
स्मृति , धर्मसंहिता , Compendium (2)
स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः ॥ १.६.३६३ ॥
smṛtistu dharmasaṃhitā samāhṛtistu saṃgrahaḥ .. 1.6.363 ..
समस्या , समासार्था , Rumour. (2)
समस्या तु समासार्था किंवदन्ती जनश्रुतिः ॥ १.६.३६४ ॥
samasyā tu samāsārthā kiṃvadantī janaśrutiḥ .. 1.6.364 ..
वार्ता , प्रवृत्ति , वृत्तान्त , उदन्त , Name (1)
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाऽह्वयः ॥ १.६.३६५ ॥
vārtā pravṛttirvṛttānta udantaḥ syādathā'hvayaḥ .. 1.6.365 ..
आख्या , आह्वा , अभिधान , नामधेय , नामन् , संज्ञा
आख्याह्वे अभिधानं च नामधेयं च नाम च ॥ १.६.३६६ ॥
ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca .. 1.6.366 ..
हूति , आकारणा , आह्वान , Collective Call. (1)
हूतिराकारणाऽऽह्वानं संहूतिर्बहुभिः कृता ॥ १.६.३६७ ॥
hūtirākāraṇā''hvānaṃ saṃhūtirbahubhiḥ kṛtā .. 1.6.367 ..
विवाद , व्यवहार ,Introduction. (2)
विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम् ॥ १.६.३६८ ॥
vivādo vyavahāraḥ syādupanyāsastu vāṅmukham .. 1.6.368 ..
उपोद्धात , उदाहार , Oath. (2)
उपोद्धात उदाहारः शपनं शपथः पुमान् ॥ १.६.३६९ ॥
upoddhāta udāhāraḥ śapanaṃ śapathaḥ pumān .. 1.6.369 ..
प्रश्न , अनुयोग , पृच्छा , Answer(2)
प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे ॥ १.६.३७० ॥
praśno'nuyogaḥ pṛcchā ca prativākyottare same .. 1.6.370 ..
मिथ्याभियोग , अभ्याख्यान , False Accusation(1)
मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम् ॥ १.६.३७१ ॥
mithyābhiyogo'bhyākhyānamatha mithyābhiśaṃsanam .. 1.6.371 ..
अभिशाप , शाप , Roar. (1)
अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः ॥ १.६.३७२ ॥
abhiśāpaḥ praṇādastu śabdaḥ syādanurāgajaḥ .. 1.6.372 ..
यशस् , कीर्ति , समज्ञा , +समाज्ञा , समज्या , Praise. 5
यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ १.६.३७३ ॥
yaśaḥ kīrtiḥ samajñā ca stavaḥ stotraṃ stutirnutiḥ .. 1.6.373 ..
आम्रेडित , Shouting (2)
आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घुष्टं तु घोषणा ॥ १.६.३७४ ॥
āmreḍitaṃ dvistriruktamuccairghuṣṭaṃ tu ghoṣaṇā .. 1.6.374 ..
काकु
काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः ॥ १.६.३७५ ॥
kākuḥ striyāṃ vikāro yaḥ śokabhītyādibhirdhvaneḥ .. 1.6.375 ..
अवर्ण , आक्षेप , निर्वाद , परीवाद , परिवाद , अपवाद , अववाद
अवर्णाऽक्षेपनिर्वादपरीवादापवादवत्। ॥ १.६.३७६ ॥
avarṇā'kṣepanirvādaparīvādāpavādavat. .. 1.6.376 ..
उपक्रोश , जुगुप्सा , कुत्सा , निन्दा , गर्हण
उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे ॥ १.६.३७७ ॥
upakrośo jugupsā ca kutsā nindā ca garhaṇe .. 1.6.377 ..
पारुष्य , अतिवाद , Reproach. (2)
पारुष्यमतिवादः स्याद् भर्त्सनं त्वपकारगीः ॥ १.६.३७८ ॥
pāruṣyamativādaḥ syād bhartsanaṃ tvapakāragīḥ .. 1.6.378 ..
परिभाषण
यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् ॥ १.६.३७९ ॥
yaḥ saninda upālambhastatra syātparibhāṣaṇam .. 1.6.379 ..
आक्षारण
तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति ॥ १.६.३८० ॥
tatra tvākṣāraṇā yaḥ syādākrośo maithunaṃ prati .. 1.6.380 ..
आभाषण , आलाप , Rambling Speech (1)
स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः ॥ १.६.३८१ ॥
syādābhāṣaṇamālāpaḥ pralāpo'narthakaṃ vacaḥ .. 1.6.381 ..
अनुलाप , मुहुर्भाषा , Lamentation (3)
अनुलापो मुहुर्भाषा विलापः परिदेवनम् ॥ १.६.३८२ ॥
anulāpo muhurbhāṣā vilāpaḥ paridevanam .. 1.6.382 ..
विप्रलाप , विरोधोक्ति , Confident Conversation (1)
विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः ॥ १.६.३८३ ॥
vipralāpo virodhoktiḥ saṃlāpo bhāṣaṇaṃ mithaḥ .. 1.6.383 ..
सुप्रलाप , सुवचन , Denial. (2)
सुप्रलापः सुवचनमपलापस्तु निह्नवः ॥ १.६.३८४ ॥
supralāpaḥ suvacanamapalāpastu nihnavaḥ .. 1.6.384 ..
चोद्य , आक्षेप , अभियोग , Cursing. (3)
चोद्यमाक्षेपाऽभियोगौ शापाऽक्रोशौ दुरेषणा ॥ १.६.३८५ ॥
codyamākṣepā'bhiyogau śāpā'krośau dureṣaṇā .. 1.6.385 ..
चाटु , चटु , श्लाघा
अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्याविकत्थनम् ॥ १.६.३८६ ॥
astrī cāṭu caṭu ślāghā premṇā mithyāvikatthanam .. 1.6.386 ..
सन्देशवाच् , वाचिक
संदेशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे ॥ १.६.३८७ ॥
saṃdeśavāgvācikaṃ syādvāgbhedāstu triṣūttare .. 1.6.387 ..
रुशती , रुषती , उषती , Auspicious. (2)
रुशती वागकल्याणी स्यात्कल्या तु शुभात्मिका ॥ १.६.३८८ ॥
ruśatī vāgakalyāṇī syātkalyā tu śubhātmikā .. 1.6.388 ..
अत्यर्थमधुर , Coherent (2)
अत्यर्थमधुरं सान्त्वं संगतं हृदयङ्गमम् ॥ १.६.३८९ ॥
atyarthamadhuraṃ sāntvaṃ saṃgataṃ hṛdayaṅgamam .. 1.6.389 ..
निष्ठुर , परुष , Obscene. (2)
निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये ॥ १.६.३९० ॥
niṣṭhuraṃ paruṣaṃ grāmyamaślīlaṃ sūnṛtaṃ priye .. 1.6.390 ..
सङ्कुल , क्लिष्ट , परस्परपराहत , Contradictory (1)
सत्येऽथ संकुलक्लिष्टे परस्परपराहते ॥ १.६.३९१ ॥
satye'tha saṃkulakliṣṭe parasparaparāhate .. 1.6.391 ..
लुप्तवर्णपद , ग्रस्त , Fast. (2)
लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् ॥ १.६.३९२ ॥
luptavarṇapadaṃ grastaṃ nirastaṃ tvaritoditam .. 1.6.392 ..
सनिष्ठीव , Meaningless. (3)
अम्बूकृतं सनिष्ठीवमबद्धं स्यादनर्थकम् ॥ १.६.३९३ ॥
ambūkṛtaṃ saniṣṭhīvamabaddhaṃ syādanarthakam .. 1.6.393 ..
अनक्षर , अवाच्य , Oxymoron (1)
अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम् ॥ १.६.३९४ ॥
anakṣaramavācyaṃ syādāhataṃ tu mṛṣārthakam .. 1.6.394 ..
सोल्लुण्ठन , सोत्प्रास , Loving(2)
सोल्लुण्ठनं तु सोत्प्रासं मणितं रतिकूजितम् ॥ १.६.३९५ ॥
solluṇṭhanaṃ tu sotprāsaṃ maṇitaṃ ratikūjitam .. 1.6.395 ..
श्राव्य , हृद्य वि, मनोहारिन् वि, विस्पष्ट वि, प्रकटोदित वि
श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम् ॥ १.६.३९६ ॥
śrāvyaṃ hṛdyaṃ manohāri vispaṣṭaṃ prakaṭoditam .. 1.6.396 ..
म्लिष्ट वि, अविस्पष्ट वि , False (2)
अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः ॥ १.६.३९७ ॥
atha mliṣṭamavispaṣṭaṃ vitathaṃ tvanṛtaṃ vacaḥ .. 1.6.397 ..
सत्य वि, तथ्य वि, ऋत वि, सम्यञ्च् वि
सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति ॥ १.६.३९८ ॥
satyaṃ tathyamṛtaṃ samyagamūni triṣu tadvati .. 1.6.398 ..
शब्द , निनाद , निनद , ध्वनि , ध्वान , रव , स्वन
शब्दे निनादनिनदध्वनिध्वानरवस्वनाः ॥ १.६.३९९ ॥
śabde ninādaninadadhvanidhvānaravasvanāḥ .. 1.6.399 ..
स्वान , निर्घोष , निर्ह्राद , नाद , निस्वान , निस्वन
स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः ॥ १.६.४०० ॥
svānanirghoṣanirhrādanādanisvānanisvanāḥ .. 1.6.400 ..
आरव , आराव , संराव , विराव , Sound of Clothes (1)
आरवाऽऽरावसंरावविरावा अथ मर्मरः ॥ १.६.४०१ ॥
āravā''rāvasaṃrāvavirāvā atha marmaraḥ .. 1.6.401 ..
शिञ्जित , शिञ्जा
स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम् ॥ १.६.४०२ ॥
svanite vastraparṇānāṃ bhūṣaṇānāṃ tu śiñjitam .. 1.6.402 ..
निक्वाण , निक्वण , क्वाण , क्वण , क्वणन
निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि ॥ १.६.४०३ ॥
nikvāṇo nikvaṇaḥ kvāṇaḥ kvaṇaḥ kvaṇanamityapi .. 1.6.403 ..
प्रादि , प्रक्वाण , प्रक्वण
वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः ॥ १.६.४०४ ॥
vīṇāyāḥ kvaṇite prādeḥ prakvāṇaprakvaṇādayaḥ .. 1.6.404 ..
कोलाहल , कलकल , Uproar by birds. (2)
कोलाहलः कलकलस्तिरश्चां वाशितं रुतम् ॥ १.६.४०५ ॥
kolāhalaḥ kalakalastiraścāṃ vāśitaṃ rutam .. 1.6.405 ..
प्रतिश्रुत् , प्रतिध्वान , प्रतिध्वनि , Singing (2)
स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे॥ ॥ १.६.४०६ ॥
strī pratiśrutpratidhvāne gītaṃ gānamime same.. .. 1.6.406 ..
इति शब्दादि ॥ १.६ ॥
iti śabdādi .. 1.6 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In