| |
|

This overlay will guide you through the buttons:

अथ वारिवर्गः ॥ १.१० ॥
atha vārivargaḥ .. 1.10 ..
समुद्र , अब्धि , अकूपार , पारावार , सरित्पति
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ॥ १.१०.५१८ ॥
samudro'bdhirakūpāraḥ pārāvāraḥ saritpatiḥ .. 1.10.518 ..
उदन्वत् , उदधि , सिन्धु , सरस्वत् , सागर , अर्णव
उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥ १.१०.५१९ ॥
udanvānudadhiḥ sindhuḥ sarasvānsāgaro'rṇavaḥ .. 1.10.519 ..
रत्नाकर , जलनिधि , यादःपति , अपाम्पति
रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः ॥ १.१०.५२० ॥
ratnākaro jalanidhiryādaḥpatirapāmpatiḥ .. 1.10.520 ..
क्षीरोद , लवणोद
तस्य प्रभेदाः क्षीरोदो लवणोदस्तथाऽपरे ॥ १.१०.५२१ ॥
tasya prabhedāḥ kṣīrodo lavaṇodastathā'pare .. 1.10.521 ..
अप्
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् ॥ १.१०.५२२ ॥
āpaḥ strī bhūmni vārvāri salilaṃ kamalaṃ jalam .. 1.10.522 ..
पयस् , कीलाल , अमृत , जीवन , भुवन , वन
पयः कीलालममृतं जीवनं भुवनं वनम् ॥ १.१०.५२३ ॥
payaḥ kīlālamamṛtaṃ jīvanaṃ bhuvanaṃ vanam .. 1.10.523 ..
कबन्ध , उदक , पाथ , पुष्कर , सर्वतोमुख
कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् ॥ १.१०.५२४ ॥
kabandhamudakaṃ pāthaḥ puṣkaraṃ sarvatomukham .. 1.10.524 ..
अम्भस् , अर्णस् , तोय , पानीय , नीर , क्षीर , अम्बु , शम्बर
अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥ १.१०.५२५ ॥
ambho'rṇastoyapānīyanīrakṣīrāmbuśambaram .. 1.10.525 ..
मेघपुष्प , घनरस , Watery (2)
मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् ॥ १.१०.५२६ ॥
meghapuṣpaṃ ghanarasastriṣu dve āpyamammayam .. 1.10.526 ..
भङ्ग , तरङ्ग , ऊर्मि
भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु ॥ १.१०.५२७ ॥
bhaṅgastaraṅga ūrmirvā striyāṃ vīcirathormiṣu .. 1.10.527 ..
उल्लोल , कल्लोल , Whirlpool(1)
महत्सूल्लोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः ॥ १.१०.५२८ ॥
mahatsūllolakallolau syādāvarto'mbhasāṃ bhramaḥ .. 1.10.528 ..
पृषत् , बिन्दु , पृषत , विप्रुष्
पृषन्तिबिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम् ॥ १.१०.५२९ ॥
pṛṣantibindupṛṣatāḥ pumāṃso vipruṣaḥ striyām .. 1.10.529 ..
वक्र
चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः ॥ १.१०.५३० ॥
cakrāṇi puṭabhedāḥ syurbhramāśca jalanirgamāḥ .. 1.10.530 ..
कूल , रोध , तीर , प्रतीर , तट वि
कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु ॥ १.१०.५३१ ॥
kūlaṃ rodhaśca tīraṃ ca pratīraṃ ca taṭaṃ triṣu .. 1.10.531 ..
पार , पर , Bed of a River. (2)
पारावारे परार्वाची तीरे पात्रं तदन्तरम् ॥ १.१०.५३२ ॥
pārāvāre parārvācī tīre pātraṃ tadantaram .. 1.10.532 ..
द्वीप
द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम् ॥ १.१०.५३३ ॥
dvīpo'striyāmantarīpaṃ yadantarvāriṇastaṭam .. 1.10.533 ..
पुलिन , Sandy Beach. (2)
तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम् ॥ १.१०.५३४ ॥
toyotthitaṃ tatpulinaṃ saikataṃ sikatāmayam .. 1.10.534 ..
निषद्वर , जम्बाल , पङ्क
निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ ॥ १.१०.५३५ ॥
niṣadvarastu jambālaḥ paṅko'strī śādakardamau .. 1.10.535 ..
जलोच्छ्वास , परीवाह , Ditches made in dry beds (2)
जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः ॥ १.१०.५३६ ॥
jalocchvāsāḥ parīvāhāḥ kūpakāstu vidārakāḥ .. 1.10.536 ..
नाव्य वि, Boat(3)
नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः ॥ १.१०.५३७ ॥
nāvyaṃ triliṅgaṃ nautārye striyāṃ naustaraṇistariḥ .. 1.10.537 ..
उडुप , प्लव , कोल , Stream of Water. (3)
उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः ॥ १.१०.५३८ ॥
uḍupaṃ tu plavaḥ kolaḥ sroto'mbusaraṇaṃ svataḥ .. 1.10.538 ..
आतर , तरपण्य , Wooden Water Carrier (1)
आतरस्तरपण्यं स्याद् द्रोणी काष्ठाम्बुवाहिनी ॥ १.१०.५३९ ॥
ātarastarapaṇyaṃ syād droṇī kāṣṭhāmbuvāhinī .. 1.10.539 ..
सांयात्रिक , पोतवणिज् , Helmsman (2)
सांयात्रिकः पोतवणिक् कर्णधारस्तु नाविकः ॥ १.१०.५४० ॥
sāṃyātrikaḥ potavaṇik karṇadhārastu nāvikaḥ .. 1.10.540 ..
नियामक , पोतवाह , Mast. (2)
नियामकाः पोतवाहाः कूपको गुणवृक्षकः ॥ १.१०.५४१ ॥
niyāmakāḥ potavāhāḥ kūpako guṇavṛkṣakaḥ .. 1.10.541 ..
नौकादण्ड , क्षेपणी , Rudder (2)
नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः ॥ १.१०.५४२ ॥
naukādaṇḍaḥ kṣepaṇī syādaritraṃ kenipātakaḥ .. 1.10.542 ..
अभ्रि , काष्ठकुद्दाल , Bucket (2)
अभ्रिः स्त्री काष्ठकुद्दालः सेकपात्रं तु सेचनम् ॥ १.१०.५४३ ॥
abhriḥ strī kāṣṭhakuddālaḥ sekapātraṃ tu secanam .. 1.10.543 ..
अर्धनाव , Alit. (2)
क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु ॥ १.१०.५४४ ॥
klībe'rdhanāvaṃ nāvo'rdhe'tītanauke'tinu triṣu .. 1.10.544 ..
प्रसन्न वि, आच्छ वि, Turbid (3)
त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः ॥ १.१०.५४५ ॥
triṣvāgādhātprasanno'cchaḥ kaluṣo'naccha āvilaḥ .. 1.10.545 ..
निम्न वि, गभीर वि, गम्भीर वि, Shallow(1)
निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये ॥ १.१०.५४६ ॥
nimnaṃ gabhīraṃ gambhīramuttānaṃ tadviparyaye .. 1.10.546 ..
अगाध वि, अतलस्पर्श वि, Fisherman (3)
अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ ॥ १.१०.५४७ ॥
agādhamatalasparśe kaivarte dāśadhīvarau .. 1.10.547 ..
आनाय , जाल , Hemp Rope (2)
आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम् ॥ १.१०.५४८ ॥
ānāyaḥ puṃsi jālaṃ syācchaṇasūtraṃ pavitrakam .. 1.10.548 ..
मत्स्याधानी , कुवेणी , Fishing (2)
मत्स्याधानी कुवेणी स्याद् बडिशं मत्स्यवेधनम् ॥ १.१०.५४९ ॥
matsyādhānī kuveṇī syād baḍiśaṃ matsyavedhanam .. 1.10.549 ..
पृथुरोमन् , झष , मत्स्य , मीन , वैसारिण , अण्डज
पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः ॥ १.१०.५५० ॥
pṛthuromā jhaṣo matsyo mīno vaisāriṇo'ṇḍajaḥ .. 1.10.550 ..
विसार , शकुली , Specific Fish. (1)
विसारः शकुली चाथ गडकः शकुलार्भकः ॥ १.१०.५५१ ॥
visāraḥ śakulī cātha gaḍakaḥ śakulārbhakaḥ .. 1.10.551 ..
सहस्रदंष्ट्र , पाठीन , Specific Small Fish. (2)
सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ ॥ १.१०.५५२ ॥
sahasradaṃṣṭraḥ pāṭhīna ulūpī śiśukaḥ samau .. 1.10.552 ..
नलमीन , चिलिचिम , A Specific White Fish (1)
नलमीनश्चिलिचिमः प्रोष्ठी तु शफरी द्वयोः ॥ १.१०.५५३ ॥
nalamīnaścilicimaḥ proṣṭhī tu śapharī dvayoḥ .. 1.10.553 ..
क्षुद्राण्डमत्स्यसङ्घात , पोताधान , Specifc Fishes7
क्षुद्राण्डमत्स्यसंघातः पोताधानमथो झषाः ॥ १.१०.५५४ ॥
kṣudrāṇḍamatsyasaṃghātaḥ potādhānamatho jhaṣāḥ .. 1.10.554 ..
रोहित , मद्गुरमत्स्यः. (1)
रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः ॥ १.१०.५५५ ॥
rohito madguraḥ śālo rājīvaḥ śakulastimiḥ .. 1.10.555 ..
तिमिङ्गल , Aquatic Creatures (2)
तिमिङ्गिलादयश्चाथ यादांसि जलजन्तवः ॥ १.१०.५५६ ॥
timiṅgilādayaścātha yādāṃsi jalajantavaḥ .. 1.10.556 ..
शिशुमार , उद्र , शङ्कु , मकर
तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः ॥ १.१०.५५७ ॥
tadbhedāḥ śiśumārodraśaṅkavo makarādayaḥ .. 1.10.557 ..
कुलीर , कर्कटक ,Tortoise. (3)
स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ ॥ १.१०.५५८ ॥
syātkulīraḥ karkaṭakaḥ kūrme kamaṭhakacchapau .. 1.10.558 ..
ग्राह , अवहार , Crocodile (2)
ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता ॥ १.१०.५५९ ॥
grāho'vahāro nakrastu kumbhīro'tha mahīlatā .. 1.10.559 ..
गण्डूपद , किञ्चुलक , Crocodile in the Ganges (2)
गण्डूपदः किञ्चुलको निहाका गोधिका समे ॥ १.१०.५६० ॥
gaṇḍūpadaḥ kiñculako nihākā godhikā same .. 1.10.560 ..
रक्तपा , जलौका
रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः ॥ १.१०.५६१ ॥
raktapā tu jalaukāyāṃ striyāṃ bhūmni jalaukasaḥ .. 1.10.561 ..
मुक्तास्फोट , शुक्ति , Conch (2)
मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ ॥ १.१०.५६२ ॥
muktāsphoṭaḥ striyāṃ śuktiḥ śaṅkhaḥ syātkamburastriyau .. 1.10.562 ..
क्षुद्रशङ्ख , शङ्खनख , Bivalve Shell (2)
क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः ॥ १.१०.५६३ ॥
kṣudraśaṅkhāḥ śaṅkhanakhāḥ śambūkā jalaśuktayaḥ .. 1.10.563 ..
भेक , मण्डूक , वर्षाभू , शालूर , प्लव , दर्दुर
भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः ॥ १.१०.५६४ ॥
bheke maṇḍūkavarṣābhūśālūraplavadardurāḥ .. 1.10.564 ..
शिली , गण्डूपदी , Female Frog (2)
शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः ॥ १.१०.५६५ ॥
śilī gaṇḍūpadī bhekī varṣābhvī kamaṭhī ḍuliḥ .. 1.10.565 ..
शृङ्गी , Cocle (2)
मद्गुरस्य प्रिया शृङ्गी दुर्नामा दीर्घकोशिका ॥ १.१०.५६६ ॥
madgurasya priyā śṛṅgī durnāmā dīrghakośikā .. 1.10.566 ..
जलाशय , जलाधार , Deep Lake (1)
जलाशया जलाधारास्तत्रागाधजलो ह्रदः ॥ १.१०.५६७ ॥
jalāśayā jalādhārāstatrāgādhajalo hradaḥ .. 1.10.567 ..
आहाव , निपान
आहावस्तु निपानं स्यादुपकूपजलाशये ॥ १.१०.५६८ ॥
āhāvastu nipānaṃ syādupakūpajalāśaye .. 1.10.568 ..
अन्धु , प्रहि , कूप , उदपान
पुंस्येवाऽन्धुः प्रहिः कूप उदपानं तु पुंसि वा ॥ १.१०.५६९ ॥
puṃsyevā'ndhuḥ prahiḥ kūpa udapānaṃ tu puṃsi vā .. 1.10.569 ..
नेमि , त्रिका , Facing of Well (1)
नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत् ॥ १.१०.५७० ॥
nemistrikāsya vīnāho mukhabandhanamasya yat .. 1.10.570 ..
पुष्करिणी , खात , Natural Pond (2)
पुष्करिण्यां तु खातं स्यादखातं देवखातकम् ॥ १.१०.५७१ ॥
puṣkariṇyāṃ tu khātaṃ syādakhātaṃ devakhātakam .. 1.10.571 ..
पद्माकर , तडाग
पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः ॥ १.१०.५७२ ॥
padmākarastaḍāgo'strī kāsāraḥ sarasī saraḥ .. 1.10.572 ..
वेशन्त , पल्वल
वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका ॥ १.१०.५७३ ॥
veśantaḥ palvalaṃ cālpasaro vāpī tu dīrghikā .. 1.10.573 ..
खेय , परिखा , Dam (1)
खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम् ॥ १.१०.५७४ ॥
kheyaṃ tu parikhādhārastvambhasāṃ yatra dhāraṇam .. 1.10.574 ..
आलवाल , आवाल , आवाप , River (2)
स्यादालवालमावालमावापोऽथ नदी सरित् ॥ १.१०.५७५ ॥
syādālavālamāvālamāvāpo'tha nadī sarit .. 1.10.575 ..
तरङ्गिणी , शैवलिनी , तटिनी , ह्रादिनी , धुनी
तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी ॥ १.१०.५७६ ॥
taraṅgiṇī śaivalinī taṭinī hrādinī dhunī .. 1.10.576 ..
स्रोतस्विनी , द्वीपवती , स्रवन्ती , निम्नगा , आपगा
स्रोतस्विनी द्वीपवती स्रवन्ती निम्नगाऽपगा ॥ १.१०.५७७ ॥
srotasvinī dvīpavatī sravantī nimnagā'pagā .. 1.10.577 ..
कूलङ्कषा , निर्झरिणी , रोधोवक्रा , सरस्वती
कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती ॥ १.१०.५७८ ॥
kūlaṅkaṣā nirjhariṇī rodhovakrā sarasvatī .. 1.10.578 ..
गङ्गा , विष्णुपदी , जह्नुतनया , सुरनिम्नगा
गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा ॥ १.१०.५७९ ॥
gaṅgā viṣṇupadī jahnutanayā suranimnagā .. 1.10.579 ..
भागीरथी , त्रिपथगा , त्रिस्रोतस् , भीष्मसू
भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि ॥ १.१०.५८० ॥
bhāgīrathī tripathagā trisrotā bhīṣmasūrapi .. 1.10.580 ..
कालिन्दी , सूर्यतनया , यमुना , शमनस्वसृ
कालिन्दी सूर्यतनया यमुना शमनस्वसा ॥ १.१०.५८१ ॥
kālindī sūryatanayā yamunā śamanasvasā .. 1.10.581 ..
रेवा , नर्मदा , सोमोद्भवा , मेखलकन्यका
रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका ॥ १.१०.५८२ ॥
revā tu narmadā somodbhavā mekalakanyakā .. 1.10.582 ..
करतोया , सदानीरा , River Borught Down by Kirtiyarjuna. (2)
करतोया सदानीरा बाहुदा सैतवाहिनी ॥ १.१०.५८३ ॥
karatoyā sadānīrā bāhudā saitavāhinī .. 1.10.583 ..
शतद्रु , शुतुद्रि , River Vipasha. (2)
शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपाट् स्त्रियाम् ॥ १.१०.५८४ ॥
śatadrustu śutudriḥ syādvipāśā tu vipāṭ striyām .. 1.10.584 ..
शोण , हिरण्यवाह , Canal (1)
शोणो हिरण्यवाहः स्यात्कुल्याऽल्पा कृत्रिमा सरित् ॥ १.१०.५८५ ॥
śoṇo hiraṇyavāhaḥ syātkulyā'lpā kṛtrimā sarit .. 1.10.585 ..
शरावती , River Vetravati. (1)
शरावती वेत्रवती चन्द्रभागा सरस्वती ॥ १.१०.५८६ ॥
śarāvatī vetravatī candrabhāgā sarasvatī .. 1.10.586 ..
कावेरी , Conjunction of two rivers (2)
कावेरी सरितोऽन्याश्च सम्भेदः सिन्धुसङ्गमः ॥ १.१०.५८७ ॥
kāverī sarito'nyāśca sambhedaḥ sindhusaṅgamaḥ .. 1.10.587 ..
प्रणाली
द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ ॥ १.१०.५८८ ॥
dvayoḥ praṇālī payasaḥ padavyāṃ triṣu tūttarau .. 1.10.588 ..
दाविक वि, Things born out of River Saryu (1)
देविकायां सरय्वां च भवे दाविकसारवौ ॥ १.१०.५८९ ॥
devikāyāṃ sarayvāṃ ca bhave dāvikasāravau .. 1.10.589 ..
सौगन्धिक , कल्हार , Red Blooming Lotus. (2)
सौगन्धिकं तु कह्लारं हल्लकं रक्तसंध्यकम् ॥ १.१०.५९० ॥
saugandhikaṃ tu kahlāraṃ hallakaṃ raktasaṃdhyakam .. 1.10.590 ..
उत्पल , कुवलय , Blue Lily(1)
स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च ॥ १.१०.५९१ ॥
syādutpalaṃ kuvalayamatha nīlāmbujanma ca .. 1.10.591 ..
इन्दीवर , Root of a Lily. (2)
इन्दीवरं च नीलेऽस्मिन्सिते कुमुदकैरवे ॥ १.१०.५९२ ॥
indīvaraṃ ca nīle'sminsite kumudakairave .. 1.10.592 ..
शालूक , Water Lettuce (2)
शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका ॥ १.१०.५९३ ॥
śālūkameṣāṃ kandaḥ syādvāriparṇī tu kumbhikā .. 1.10.593 ..
जलनीली , शैवाल , शैवल , Full of Lilies. (1)
जलनीली तु शैवालं शैवलोऽथ कुमुद्वती ॥ १.१०.५९४ ॥
jalanīlī tu śaivālaṃ śaivalo'tha kumudvatī .. 1.10.594 ..
कुमुदिनी , Full of Lotuses (3)
कुमुदिन्यां नलिन्यां तु बिसिनीपद्मिनीमुखाः ॥ १.१०.५९५ ॥
kumudinyāṃ nalinyāṃ tu bisinīpadminīmukhāḥ .. 1.10.595 ..
पद्म
वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् ॥ १.१०.५९६ ॥
vā puṃsi padmaṃ nalinamaravindaṃ mahotpalam .. 1.10.596 ..
सहस्रपत्र , कमल , शतपत्र , कुशेशय
सहस्रपत्रं कमलं शतपत्रं कुशेशयम् ॥ १.१०.५९७ ॥
sahasrapatraṃ kamalaṃ śatapatraṃ kuśeśayam .. 1.10.597 ..
पङ्केरुह , तामरस , सारस , सरसीरुह
पङ्केरुहं तामरसं सारसं सरसीरुहम् ॥ १.१०.५९८ ॥
paṅkeruhaṃ tāmarasaṃ sārasaṃ sarasīruham .. 1.10.598 ..
बिसप्रसून , राजीव , पुष्कर , अम्भोरुह
बिसप्रसूनराजीवपुष्कराऽम्भोरुहाणि च ॥ १.१०.५९९ ॥
bisaprasūnarājīvapuṣkarā'mbhoruhāṇi ca .. 1.10.599 ..
पुण्डरीक , सिताम्भोज , Red Lotus (1)
पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे ॥ १.१०.६०० ॥
puṇḍarīkaṃ sitāmbhojamatha raktasaroruhe .. 1.10.600 ..
रक्तोत्पल , कोकनद , Stalk of Water Lily (2)
रक्तोत्पलं कोकनदं नालो नालमथाऽस्त्रियाम् ॥ १.१०.६०१ ॥
raktotpalaṃ kokanadaṃ nālo nālamathā'striyām .. 1.10.601 ..
मृणाल
मृणालं बिसमब्जादिकदम्बे खण्डमस्त्रियाम् ॥ १.१०.६०२ ॥
mṛṇālaṃ bisamabjādikadambe khaṇḍamastriyām .. 1.10.602 ..
करहाट , शिफाकन्द
करहाटः शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम् ॥ १.१०.६०३ ॥
karahāṭaḥ śiphākandaḥ kiñjalkaḥ kesaro'striyām .. 1.10.603 ..
संवर्तिका , नवदल , Lotus Seed. (2)
संवर्तिका नवदलं बीजकोशो वराटकः ॥ १.१०.६०४ ॥
saṃvartikā navadalaṃ bījakośo varāṭakaḥ .. 1.10.604 ..
Vari Varga Ends
इति वारिवर्गः ॥ १.१०. ॥
iti vārivargaḥ .. 1.10. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In