| |
|

This overlay will guide you through the buttons:

ये त्रिषप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः ।वाचस्पतिर्बला तेषां तन्वो अद्य दधातु मे ॥१॥
ye triṣaptāḥ pariyanti viśvā rūpāṇi bibhrataḥ .vācaspatirbalā teṣāṃ tanvo adya dadhātu me ..1..

पुनरेहि वचस्पते देवेन मनसा सह ।वसोष्पते नि रमय मय्येवास्तु मयि श्रुतम् ॥२॥
punarehi vacaspate devena manasā saha .vasoṣpate ni ramaya mayyevāstu mayi śrutam ..2..

इहैवाभि वि तनूभे आर्त्नी इव ज्यया ।वाचस्पतिर्नि यच्छतु मय्येवास्तु मयि श्रुतम् ॥३॥
ihaivābhi vi tanūbhe ārtnī iva jyayā .vācaspatirni yacchatu mayyevāstu mayi śrutam ..3..

उपहूतो वाचस्पतिरुपास्मान् वाचस्पतिर्ह्वयताम् ।सं श्रुतेन गमेमहि मा श्रुतेन वि राधिषि ॥४॥
upahūto vācaspatirupāsmān vācaspatirhvayatām .saṃ śrutena gamemahi mā śrutena vi rādhiṣi ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In