| |
|

This overlay will guide you through the buttons:

अयं देवानामसुरो वि राजति वशा हि सत्या वरुणस्य राज्ञः ।ततस्परि ब्रह्मणा शाशदान उग्रस्य मन्योरुदिमं नयामि ॥१॥
अयम् देवानाम् असुरः वि राजति वशा हि सत्या वरुणस्य राज्ञः ।ततस् परि ब्रह्मणा शाशदानः उग्रस्य मन्योः उद् इमम् नयामि ॥१॥
ayam devānām asuraḥ vi rājati vaśā hi satyā varuṇasya rājñaḥ .tatas pari brahmaṇā śāśadānaḥ ugrasya manyoḥ ud imam nayāmi ..1..

नमस्ते रजन् वरुणास्तु मन्यवे विश्वं ह्युग्र निचिकेषि द्रुग्धम् ।सहस्रमन्यान् प्र सुवामि साकं शतं जीवाति शरदस्तवायम् ॥२॥
नमः ते रजन् वरुण अस्तु मन्यवे विश्वम् हि उग्र निचिकेषि द्रुग्धम् ।सहस्रम् अन्यान् प्र सुवामि साकम् शतम् जीवाति शरदः तव अयम् ॥२॥
namaḥ te rajan varuṇa astu manyave viśvam hi ugra nicikeṣi drugdham .sahasram anyān pra suvāmi sākam śatam jīvāti śaradaḥ tava ayam ..2..

यदुवक्थानृतं जिह्वया वृजिनं बहु ।राज्ञस्त्वा सत्यधर्मणो मुञ्चामि वरुणादहम् ॥३॥
यत् उवक्थ अनृतम् जिह्वया वृजिनम् बहु ।राज्ञः त्वा सत्य-धर्मणः मुञ्चामि वरुणात् अहम् ॥३॥
yat uvaktha anṛtam jihvayā vṛjinam bahu .rājñaḥ tvā satya-dharmaṇaḥ muñcāmi varuṇāt aham ..3..

मुञ्चामि त्वा वैश्वानरादर्णवान् महतस्परि ।सजातान् उग्रेहा वद ब्रह्म चाप चिकीहि नः ॥४॥
मुञ्चामि त्वा वैश्वानरात् अर्णवात् महतः परि ।सजातान् उग्र इह आ वद ब्रह्म च अप चिकीहि नः ॥४॥
muñcāmi tvā vaiśvānarāt arṇavāt mahataḥ pari .sajātān ugra iha ā vada brahma ca apa cikīhi naḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In