Atharva Veda

Mandala 10

Sukta 10


This overlay will guide you through the buttons:

संस्कृत्म
A English

अयं देवानामसुरो वि राजति वशा हि सत्या वरुणस्य राज्ञः ।ततस्परि ब्रह्मणा शाशदान उग्रस्य मन्योरुदिमं नयामि ॥१॥
ayaṃ devānāmasuro vi rājati vaśā hi satyā varuṇasya rājñaḥ |tataspari brahmaṇā śāśadāna ugrasya manyorudimaṃ nayāmi ||1||

Mandala : 1

Sukta : 10

Suktam :   1



नमस्ते रजन् वरुणास्तु मन्यवे विश्वं ह्युग्र निचिकेषि द्रुग्धम् ।सहस्रमन्यान् प्र सुवामि साकं शतं जीवाति शरदस्तवायम् ॥२॥
namaste rajan varuṇāstu manyave viśvaṃ hyugra nicikeṣi drugdham |sahasramanyān pra suvāmi sākaṃ śataṃ jīvāti śaradastavāyam ||2||

Mandala : 1

Sukta : 10

Suktam :   2



यदुवक्थानृतं जिह्वया वृजिनं बहु ।राज्ञस्त्वा सत्यधर्मणो मुञ्चामि वरुणादहम् ॥३॥
yaduvakthānṛtaṃ jihvayā vṛjinaṃ bahu |rājñastvā satyadharmaṇo muñcāmi varuṇādaham ||3||

Mandala : 1

Sukta : 10

Suktam :   3



मुञ्चामि त्वा वैश्वानरादर्णवान् महतस्परि ।सजातान् उग्रेहा वद ब्रह्म चाप चिकीहि नः ॥४॥
muñcāmi tvā vaiśvānarādarṇavān mahataspari |sajātān ugrehā vada brahma cāpa cikīhi naḥ ||4||

Mandala : 1

Sukta : 10

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In