| |
|

This overlay will guide you through the buttons:

अयं देवानामसुरो वि राजति वशा हि सत्या वरुणस्य राज्ञः ।ततस्परि ब्रह्मणा शाशदान उग्रस्य मन्योरुदिमं नयामि ॥१॥
ayaṃ devānāmasuro vi rājati vaśā hi satyā varuṇasya rājñaḥ .tataspari brahmaṇā śāśadāna ugrasya manyorudimaṃ nayāmi ..1..

नमस्ते रजन् वरुणास्तु मन्यवे विश्वं ह्युग्र निचिकेषि द्रुग्धम् ।सहस्रमन्यान् प्र सुवामि साकं शतं जीवाति शरदस्तवायम् ॥२॥
namaste rajan varuṇāstu manyave viśvaṃ hyugra nicikeṣi drugdham .sahasramanyān pra suvāmi sākaṃ śataṃ jīvāti śaradastavāyam ..2..

यदुवक्थानृतं जिह्वया वृजिनं बहु ।राज्ञस्त्वा सत्यधर्मणो मुञ्चामि वरुणादहम् ॥३॥
yaduvakthānṛtaṃ jihvayā vṛjinaṃ bahu .rājñastvā satyadharmaṇo muñcāmi varuṇādaham ..3..

मुञ्चामि त्वा वैश्वानरादर्णवान् महतस्परि ।सजातान् उग्रेहा वद ब्रह्म चाप चिकीहि नः ॥४॥
muñcāmi tvā vaiśvānarādarṇavān mahataspari .sajātān ugrehā vada brahma cāpa cikīhi naḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In