| |
|

This overlay will guide you through the buttons:

वषट्ते पूषन्न् अस्मिन्त्सूतावर्यमा होता कृणोतु वेधाः ।सिस्रतां नार्यृतप्रजाता वि पर्वाणि जिहतां सूतवा उ ॥१॥
वषट् ते पूषन् अस्मिन् सूतौ अर्यमा होता कृणोतु वेधाः ।सिस्रताम् नारी ऋत-प्रजाताः वि पर्वाणि जिहताम् सूतवै उ ॥१॥
vaṣaṭ te pūṣan asmin sūtau aryamā hotā kṛṇotu vedhāḥ .sisratām nārī ṛta-prajātāḥ vi parvāṇi jihatām sūtavai u ..1..

चतस्रो दिवः प्रदिशश्चतस्रो भूम्या उत ।देवा गर्भं समैरयन् तं व्यूर्णुवन्तु सूतवे ॥२॥
चतस्रः दिवः प्रदिशः चतस्रः भूम्याः उत ।देवाः गर्भम् समैरयन् तम् व्यूर्णुवन्तु सूतवे ॥२॥
catasraḥ divaḥ pradiśaḥ catasraḥ bhūmyāḥ uta .devāḥ garbham samairayan tam vyūrṇuvantu sūtave ..2..

सूषा व्यूर्णोतु वि योनिं हापयामसि ।श्रथया सूषणे त्वमव त्वं बिष्कले सृज ॥३॥
सूषा व्यूर्णोतु वि योनिम् हापयामसि ।श्रथय सूषणे त्वम् अव त्वम् बिष्कले सृज ॥३॥
sūṣā vyūrṇotu vi yonim hāpayāmasi .śrathaya sūṣaṇe tvam ava tvam biṣkale sṛja ..3..

नेव मांसे न पीवसि नेव मज्जस्वाहतम् ।अवैतु पृश्नि शेवलं शुने जराय्वत्तवेऽव जरायु पद्यताम् ॥४॥
न इव मांसे न पीवसि न इव मज्जस्व अहतम् ।अवैतु पृश्नि शेवलम् शुने जरायु-अत्तवे अव जरायु पद्यताम् ॥४॥
na iva māṃse na pīvasi na iva majjasva ahatam .avaitu pṛśni śevalam śune jarāyu-attave ava jarāyu padyatām ..4..

वि ते भिनद्मि मेहनं वि योनिं वि गवीनिके ।वि मातरं च पुत्रं च वि कुमारं जरायुणाव जरायु पद्यताम् ॥५॥
वि ते भिनद्मि मेहनम् वि योनिम् वि गवीनिके ।वि मातरम् च पुत्रम् च वि कुमारम् जरायुणा अव जरायु पद्यताम् ॥५॥
vi te bhinadmi mehanam vi yonim vi gavīnike .vi mātaram ca putram ca vi kumāram jarāyuṇā ava jarāyu padyatām ..5..

यथा वातो यथा मनो यथा पतन्ति पक्षिणः ।एवा त्वं दशमास्य साकं जरायुणा पताव जरायु पद्यताम् ॥६॥
यथा वातः यथा मनः यथा पतन्ति पक्षिणः ।एव त्वम् दशमास्य साकम् जरायुणा पत अव जरायु पद्यताम् ॥६॥
yathā vātaḥ yathā manaḥ yathā patanti pakṣiṇaḥ .eva tvam daśamāsya sākam jarāyuṇā pata ava jarāyu padyatām ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In