Atharva Veda

Mandala 11

Sukta 11


This overlay will guide you through the buttons:

संस्कृत्म
A English

वषट्ते पूषन्न् अस्मिन्त्सूतावर्यमा होता कृणोतु वेधाः ।सिस्रतां नार्यृतप्रजाता वि पर्वाणि जिहतां सूतवा उ ॥१ - ख॥
vaṣaṭte pūṣann asmintsūtāvaryamā hotā kṛṇotu vedhāḥ |sisratāṃ nāryṛtaprajātā vi parvāṇi jihatāṃ sūtavā u ||1||

Mandala : 1

Sukta : 11

Suktam :   1



चतस्रो दिवः प्रदिशश्चतस्रो भूम्या उत ।देवा गर्भं समैरयन् तं व्यूर्णुवन्तु सूतवे ॥२॥
catasro divaḥ pradiśaścatasro bhūmyā uta |devā garbhaṃ samairayan taṃ vyūrṇuvantu sūtave ||2||

Mandala : 1

Sukta : 11

Suktam :   2



सूषा व्यूर्णोतु वि योनिं हापयामसि ।श्रथया सूषणे त्वमव त्वं बिष्कले सृज ॥३॥
sūṣā vyūrṇotu vi yoniṃ hāpayāmasi |śrathayā sūṣaṇe tvamava tvaṃ biṣkale sṛja ||3||

Mandala : 1

Sukta : 11

Suktam :   3



नेव मांसे न पीवसि नेव मज्जस्वाहतम् ।अवैतु पृश्नि शेवलं शुने जराय्वत्तवेऽव जरायु पद्यताम् ॥४॥
neva māṃse na pīvasi neva majjasvāhatam |avaitu pṛśni śevalaṃ śune jarāyvattave'va jarāyu padyatām ||4||

Mandala : 1

Sukta : 11

Suktam :   4



वि ते भिनद्मि मेहनं वि योनिं वि गवीनिके ।वि मातरं च पुत्रं च वि कुमारं जरायुणाव जरायु पद्यताम् ॥५॥
vi te bhinadmi mehanaṃ vi yoniṃ vi gavīnike |vi mātaraṃ ca putraṃ ca vi kumāraṃ jarāyuṇāva jarāyu padyatām ||5||

Mandala : 1

Sukta : 11

Suktam :   5



यथा वातो यथा मनो यथा पतन्ति पक्षिणः ।एवा त्वं दशमास्य साकं जरायुणा पताव जरायु पद्यताम् ॥६ - ग ॥
yathā vāto yathā mano yathā patanti pakṣiṇaḥ |evā tvaṃ daśamāsya sākaṃ jarāyuṇā patāva jarāyu padyatām ||6||

Mandala : 1

Sukta : 11

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In