| |
|

This overlay will guide you through the buttons:

वषट्ते पूषन्न् अस्मिन्त्सूतावर्यमा होता कृणोतु वेधाः ।सिस्रतां नार्यृतप्रजाता वि पर्वाणि जिहतां सूतवा उ ॥१ - ख॥
vaṣaṭte pūṣann asmintsūtāvaryamā hotā kṛṇotu vedhāḥ .sisratāṃ nāryṛtaprajātā vi parvāṇi jihatāṃ sūtavā u ..1 - kha..

चतस्रो दिवः प्रदिशश्चतस्रो भूम्या उत ।देवा गर्भं समैरयन् तं व्यूर्णुवन्तु सूतवे ॥२॥
catasro divaḥ pradiśaścatasro bhūmyā uta .devā garbhaṃ samairayan taṃ vyūrṇuvantu sūtave ..2..

सूषा व्यूर्णोतु वि योनिं हापयामसि ।श्रथया सूषणे त्वमव त्वं बिष्कले सृज ॥३॥
sūṣā vyūrṇotu vi yoniṃ hāpayāmasi .śrathayā sūṣaṇe tvamava tvaṃ biṣkale sṛja ..3..

नेव मांसे न पीवसि नेव मज्जस्वाहतम् ।अवैतु पृश्नि शेवलं शुने जराय्वत्तवेऽव जरायु पद्यताम् ॥४॥
neva māṃse na pīvasi neva majjasvāhatam .avaitu pṛśni śevalaṃ śune jarāyvattave'va jarāyu padyatām ..4..

वि ते भिनद्मि मेहनं वि योनिं वि गवीनिके ।वि मातरं च पुत्रं च वि कुमारं जरायुणाव जरायु पद्यताम् ॥५॥
vi te bhinadmi mehanaṃ vi yoniṃ vi gavīnike .vi mātaraṃ ca putraṃ ca vi kumāraṃ jarāyuṇāva jarāyu padyatām ..5..

यथा वातो यथा मनो यथा पतन्ति पक्षिणः ।एवा त्वं दशमास्य साकं जरायुणा पताव जरायु पद्यताम् ॥६ - ग ॥
yathā vāto yathā mano yathā patanti pakṣiṇaḥ .evā tvaṃ daśamāsya sākaṃ jarāyuṇā patāva jarāyu padyatām ..6 - ga ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In