Atharva Veda

Mandala 12

Sukta 12


This overlay will guide you through the buttons:

संस्कृत्म
A English

जरायुजः प्रथम उस्रियो वृषा वाताभ्रजा स्तनयन्न् एति वृष्ट्या ।स नो मृडाति तन्व ऋजुगो रुजन् य एकमोजस्त्रेधा विचक्रमे ॥१॥
jarāyujaḥ prathama usriyo vṛṣā vātābhrajā stanayann eti vṛṣṭyā |sa no mṛḍāti tanva ṛjugo rujan ya ekamojastredhā vicakrame ||1||

Mandala : 1

Sukta : 12

Suktam :   1



अङ्गेअङ्गे शोचिषा शिश्रियाणं नमस्यन्तस्त्वा हविषा विधेम ।अङ्कान्त्समङ्कान् हविषा विधेम यो अग्रभीत्पर्वास्या ग्रभीता ॥२॥
aṅgeaṅge śociṣā śiśriyāṇaṃ namasyantastvā haviṣā vidhema |aṅkāntsamaṅkān haviṣā vidhema yo agrabhītparvāsyā grabhītā ||2||

Mandala : 1

Sukta : 12

Suktam :   2



मुञ्च शीर्षक्त्या उत कास एनं परुष्परुराविवेशा यो अस्य ।यो अभ्रजा वातजा यश्च शुष्मो वनस्पतीन्त्सचतां पर्वतांश्च ॥३॥
muñca śīrṣaktyā uta kāsa enaṃ paruṣparurāviveśā yo asya |yo abhrajā vātajā yaśca śuṣmo vanaspatīntsacatāṃ parvatāṃśca ||3||

Mandala : 1

Sukta : 12

Suktam :   3



शं मे परस्मै गात्राय शमस्त्ववराय मे ।शं मे चतुर्भ्यो अङ्गेभ्यः शमस्तु तन्वे मम ॥४॥
śaṃ me parasmai gātrāya śamastvavarāya me |śaṃ me caturbhyo aṅgebhyaḥ śamastu tanve mama ||4||

Mandala : 1

Sukta : 12

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In