| |
|

This overlay will guide you through the buttons:

जरायुजः प्रथम उस्रियो वृषा वाताभ्रजा स्तनयन्न् एति वृष्ट्या ।स नो मृडाति तन्व ऋजुगो रुजन् य एकमोजस्त्रेधा विचक्रमे ॥१॥
jarāyujaḥ prathama usriyo vṛṣā vātābhrajā stanayann eti vṛṣṭyā .sa no mṛḍāti tanva ṛjugo rujan ya ekamojastredhā vicakrame ..1..

अङ्गेअङ्गे शोचिषा शिश्रियाणं नमस्यन्तस्त्वा हविषा विधेम ।अङ्कान्त्समङ्कान् हविषा विधेम यो अग्रभीत्पर्वास्या ग्रभीता ॥२॥
aṅgeaṅge śociṣā śiśriyāṇaṃ namasyantastvā haviṣā vidhema .aṅkāntsamaṅkān haviṣā vidhema yo agrabhītparvāsyā grabhītā ..2..

मुञ्च शीर्षक्त्या उत कास एनं परुष्परुराविवेशा यो अस्य ।यो अभ्रजा वातजा यश्च शुष्मो वनस्पतीन्त्सचतां पर्वतांश्च ॥३॥
muñca śīrṣaktyā uta kāsa enaṃ paruṣparurāviveśā yo asya .yo abhrajā vātajā yaśca śuṣmo vanaspatīntsacatāṃ parvatāṃśca ..3..

शं मे परस्मै गात्राय शमस्त्ववराय मे ।शं मे चतुर्भ्यो अङ्गेभ्यः शमस्तु तन्वे मम ॥४॥
śaṃ me parasmai gātrāya śamastvavarāya me .śaṃ me caturbhyo aṅgebhyaḥ śamastu tanve mama ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In