| |
|

This overlay will guide you through the buttons:

नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे ।नमस्ते अस्त्वश्मने येना दूडाशे अस्यसि ॥१॥
नमः ते अस्तु विद्युते नमः ते स्तनयित्नवे ।नमः ते अस्तु अश्मने येन दूडाशे अस्यसि ॥१॥
namaḥ te astu vidyute namaḥ te stanayitnave .namaḥ te astu aśmane yena dūḍāśe asyasi ..1..

नमस्ते प्रवतो नपाद्यतस्तपः समूहसि ।मृडया नस्तनूभ्यो मयस्तोकेभ्यस्कृधि ॥२॥
नमः ते प्रवतः नपात् यतस् तपः समूहसि ।मृडय नः तनूभ्यः मयः-स्तोकेभ्यः कृधि ॥२॥
namaḥ te pravataḥ napāt yatas tapaḥ samūhasi .mṛḍaya naḥ tanūbhyaḥ mayaḥ-stokebhyaḥ kṛdhi ..2..

प्रवतो नपान् नम एवास्तु तुभ्यं नमस्ते हेतये तपुषे च कृण्मः ।विद्म ते धाम परमं गुहा यत्समुद्रे अन्तर्निहितासि नाभिः ॥३॥
प्रवतः नपात् नमः एव अस्तु तुभ्यम् नमः ते हेतये तपुषे च कृण्मः ।विद्म ते धाम परमम् गुहा यत् समुद्रे अन्तर् निहिता असि नाभिः ॥३॥
pravataḥ napāt namaḥ eva astu tubhyam namaḥ te hetaye tapuṣe ca kṛṇmaḥ .vidma te dhāma paramam guhā yat samudre antar nihitā asi nābhiḥ ..3..

यां त्वा देवा असृजन्त विश्व इषुं कृण्वाना असनाय धृष्णुम् ।सा नो मृड विदथे गृणाना तस्यै ते नमो अस्तु देवि ॥४॥
याम् त्वा देवाः असृजन्त विश्वे इषुम् कृण्वानाः असनाय धृष्णुम् ।सा नः मृड विदथे गृणाना तस्यै ते नमः अस्तु देवि ॥४॥
yām tvā devāḥ asṛjanta viśve iṣum kṛṇvānāḥ asanāya dhṛṣṇum .sā naḥ mṛḍa vidathe gṛṇānā tasyai te namaḥ astu devi ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In