Atharva Veda

Mandala 13

Sukta 13


This overlay will guide you through the buttons:

संस्कृत्म
A English

नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे ।नमस्ते अस्त्वश्मने येना दूडाशे अस्यसि ॥१॥
namaste astu vidyute namaste stanayitnave |namaste astvaśmane yenā dūḍāśe asyasi ||1||

Mandala : 1

Sukta : 13

Suktam :   1



नमस्ते प्रवतो नपाद्यतस्तपः समूहसि ।मृडया नस्तनूभ्यो मयस्तोकेभ्यस्कृधि ॥२॥
namaste pravato napādyatastapaḥ samūhasi |mṛḍayā nastanūbhyo mayastokebhyaskṛdhi ||2||

Mandala : 1

Sukta : 13

Suktam :   2



प्रवतो नपान् नम एवास्तु तुभ्यं नमस्ते हेतये तपुषे च कृण्मः ।विद्म ते धाम परमं गुहा यत्समुद्रे अन्तर्निहितासि नाभिः ॥३॥
pravato napān nama evāstu tubhyaṃ namaste hetaye tapuṣe ca kṛṇmaḥ |vidma te dhāma paramaṃ guhā yatsamudre antarnihitāsi nābhiḥ ||3||

Mandala : 1

Sukta : 13

Suktam :   3



यां त्वा देवा असृजन्त विश्व इषुं कृण्वाना असनाय धृष्णुम् ।सा नो मृड विदथे गृणाना तस्यै ते नमो अस्तु देवि ॥४॥
yāṃ tvā devā asṛjanta viśva iṣuṃ kṛṇvānā asanāya dhṛṣṇum |sā no mṛḍa vidathe gṛṇānā tasyai te namo astu devi ||4||

Mandala : 1

Sukta : 13

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In