| |
|

This overlay will guide you through the buttons:

नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे ।नमस्ते अस्त्वश्मने येना दूडाशे अस्यसि ॥१॥
namaste astu vidyute namaste stanayitnave .namaste astvaśmane yenā dūḍāśe asyasi ..1..

नमस्ते प्रवतो नपाद्यतस्तपः समूहसि ।मृडया नस्तनूभ्यो मयस्तोकेभ्यस्कृधि ॥२॥
namaste pravato napādyatastapaḥ samūhasi .mṛḍayā nastanūbhyo mayastokebhyaskṛdhi ..2..

प्रवतो नपान् नम एवास्तु तुभ्यं नमस्ते हेतये तपुषे च कृण्मः ।विद्म ते धाम परमं गुहा यत्समुद्रे अन्तर्निहितासि नाभिः ॥३॥
pravato napān nama evāstu tubhyaṃ namaste hetaye tapuṣe ca kṛṇmaḥ .vidma te dhāma paramaṃ guhā yatsamudre antarnihitāsi nābhiḥ ..3..

यां त्वा देवा असृजन्त विश्व इषुं कृण्वाना असनाय धृष्णुम् ।सा नो मृड विदथे गृणाना तस्यै ते नमो अस्तु देवि ॥४॥
yāṃ tvā devā asṛjanta viśva iṣuṃ kṛṇvānā asanāya dhṛṣṇum .sā no mṛḍa vidathe gṛṇānā tasyai te namo astu devi ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In