| |
|

This overlay will guide you through the buttons:

भगमस्या वर्च आदिष्यधि वृक्षादिव स्रजम् ।महाबुध्न इव पर्वतो ज्योक्पितृष्वास्ताम् ॥१॥
bhagamasyā varca ādiṣyadhi vṛkṣādiva srajam .mahābudhna iva parvato jyokpitṛṣvāstām ..1..

एषा ते राजन् कन्या वधूर्नि धूयतां यम ।सा मातुर्बध्यतां गृहेऽथो भ्रातुरथो पितुः ॥२॥
eṣā te rājan kanyā vadhūrni dhūyatāṃ yama .sā māturbadhyatāṃ gṛhe'tho bhrāturatho pituḥ ..2..

एषा ते कुलपा राजन् तामु ते परि दद्मसि ।ज्योक्पितृष्वासाता आ शीर्ष्णः शमोप्यात्॥३॥
eṣā te kulapā rājan tāmu te pari dadmasi .jyokpitṛṣvāsātā ā śīrṣṇaḥ śamopyāt..3..

असितस्य ते ब्रह्मणा कश्यपस्य गयस्य च ।अन्तःकोशमिव जामयोऽपि नह्यामि ते भगम् ॥४ ॥
asitasya te brahmaṇā kaśyapasya gayasya ca .antaḥkośamiva jāmayo'pi nahyāmi te bhagam ..4 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In