Atharva Veda

Mandala 14

Sukta 14


This overlay will guide you through the buttons:

संस्कृत्म
A English

भगमस्या वर्च आदिष्यधि वृक्षादिव स्रजम् ।महाबुध्न इव पर्वतो ज्योक्पितृष्वास्ताम् ॥१॥
bhagamasyā varca ādiṣyadhi vṛkṣādiva srajam |mahābudhna iva parvato jyokpitṛṣvāstām ||1||

Mandala : 1

Sukta : 14

Suktam :   1



एषा ते राजन् कन्या वधूर्नि धूयतां यम ।सा मातुर्बध्यतां गृहेऽथो भ्रातुरथो पितुः ॥२॥
eṣā te rājan kanyā vadhūrni dhūyatāṃ yama |sā māturbadhyatāṃ gṛhe'tho bhrāturatho pituḥ ||2||

Mandala : 1

Sukta : 14

Suktam :   2



एषा ते कुलपा राजन् तामु ते परि दद्मसि ।ज्योक्पितृष्वासाता आ शीर्ष्णः शमोप्यात्॥३॥
eṣā te kulapā rājan tāmu te pari dadmasi |jyokpitṛṣvāsātā ā śīrṣṇaḥ śamopyāt||3||

Mandala : 1

Sukta : 14

Suktam :   3



असितस्य ते ब्रह्मणा कश्यपस्य गयस्य च ।अन्तःकोशमिव जामयोऽपि नह्यामि ते भगम् ॥४ ॥
asitasya te brahmaṇā kaśyapasya gayasya ca |antaḥkośamiva jāmayo'pi nahyāmi te bhagam ||4 ||

Mandala : 1

Sukta : 14

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In