| |
|

This overlay will guide you through the buttons:

सं सं स्रवन्तु सिन्धवः सं वाताः सं पतत्रिणः ।इमं यज्ञं प्रदिवो मे जुषन्तां संस्राव्येण हविषा जुहोमि ॥१॥
saṃ saṃ sravantu sindhavaḥ saṃ vātāḥ saṃ patatriṇaḥ .imaṃ yajñaṃ pradivo me juṣantāṃ saṃsrāvyeṇa haviṣā juhomi ..1..

इहैव हवमा यात म इह संस्रावणा उतेमं वर्धयता गिरः ।इहैतु सर्वो यः पशुरस्मिन् तिष्ठतु या रयिः ॥२॥
ihaiva havamā yāta ma iha saṃsrāvaṇā utemaṃ vardhayatā giraḥ .ihaitu sarvo yaḥ paśurasmin tiṣṭhatu yā rayiḥ ..2..

ये नदीनां संस्रवन्त्युत्सासः सदमक्षिताः ।तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥३॥
ye nadīnāṃ saṃsravantyutsāsaḥ sadamakṣitāḥ .tebhirme sarvaiḥ saṃsrāvairdhanaṃ saṃ srāvayāmasi ..3..

ये सर्पिषः संस्रवन्ति क्षीरस्य चोदकस्य चतेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥४ - घ॥
ye sarpiṣaḥ saṃsravanti kṣīrasya codakasya catebhirme sarvaiḥ saṃsrāvairdhanaṃ saṃ srāvayāmasi ..4 - gha..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In