Atharva Veda

Mandala 15

Sukta 15


This overlay will guide you through the buttons:

संस्कृत्म
A English

सं सं स्रवन्तु सिन्धवः सं वाताः सं पतत्रिणः ।इमं यज्ञं प्रदिवो मे जुषन्तां संस्राव्येण हविषा जुहोमि ॥१॥
saṃ saṃ sravantu sindhavaḥ saṃ vātāḥ saṃ patatriṇaḥ |imaṃ yajñaṃ pradivo me juṣantāṃ saṃsrāvyeṇa haviṣā juhomi ||1||

Mandala : 1

Sukta : 15

Suktam :   1



इहैव हवमा यात म इह संस्रावणा उतेमं वर्धयता गिरः ।इहैतु सर्वो यः पशुरस्मिन् तिष्ठतु या रयिः ॥२॥
ihaiva havamā yāta ma iha saṃsrāvaṇā utemaṃ vardhayatā giraḥ |ihaitu sarvo yaḥ paśurasmin tiṣṭhatu yā rayiḥ ||2||

Mandala : 1

Sukta : 15

Suktam :   2



ये नदीनां संस्रवन्त्युत्सासः सदमक्षिताः ।तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥३॥
ye nadīnāṃ saṃsravantyutsāsaḥ sadamakṣitāḥ |tebhirme sarvaiḥ saṃsrāvairdhanaṃ saṃ srāvayāmasi ||3||

Mandala : 1

Sukta : 15

Suktam :   3



ये सर्पिषः संस्रवन्ति क्षीरस्य चोदकस्य चतेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥४॥
ye sarpiṣaḥ saṃsravanti kṣīrasya codakasya catebhirme sarvaiḥ saṃsrāvairdhanaṃ saṃ srāvayāmasi ||4||

Mandala : 1

Sukta : 15

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In