| |
|

This overlay will guide you through the buttons:

येऽमावास्यां रात्रिमुदस्थुर्व्राजमत्त्रिणः ।अग्निस्तुरीयो यातुहा सो अस्मभ्यमधि ब्रवत्॥१॥
ये अमावास्याम् रात्रिम् उदस्थुः व्राज-मत्त्रिणः ।अग्निः तुरीयः यातु-हा सः अस्मभ्यम् अधि ब्रवत्॥१॥
ye amāvāsyām rātrim udasthuḥ vrāja-mattriṇaḥ .agniḥ turīyaḥ yātu-hā saḥ asmabhyam adhi bravat..1..

सीसायाध्याह वरुणः सीसायाग्निरुपावति ।सीसं म इन्द्रः प्रायच्छत्तदङ्ग यातुचातनम् ॥२॥
सीसाय अध्याह वरुणः सीसाय अग्निः उपावति ।सीसम् मे इन्द्रः प्रायच्छत् तत् अङ्ग यातु-चातनम् ॥२॥
sīsāya adhyāha varuṇaḥ sīsāya agniḥ upāvati .sīsam me indraḥ prāyacchat tat aṅga yātu-cātanam ..2..

इदं विष्कन्धं सहत इदं बाधते अत्त्रिणः ।अनेन विश्वा ससहे या जातानि पिशाच्याः ॥३॥
इदम् विष्कन्धम् सहते इदम् बाधते अत्त्रिणः ।अनेन विश्वा ससहे या जातानि पिशाच्याः ॥३॥
idam viṣkandham sahate idam bādhate attriṇaḥ .anena viśvā sasahe yā jātāni piśācyāḥ ..3..

यदि नो गां हंसि यद्यश्वं यदि पूरुषम् ।तं त्वा सीसेन विध्यामो यथा नोऽसो अवीरहा ॥४॥
यदि नः गाम् हंसि यदि अश्वम् यदि पूरुषम् ।तम् त्वा सीसेन विध्यामः यथा नः असः अ वीर-हा ॥४॥
yadi naḥ gām haṃsi yadi aśvam yadi pūruṣam .tam tvā sīsena vidhyāmaḥ yathā naḥ asaḥ a vīra-hā ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In