| |
|

This overlay will guide you through the buttons:

येऽमावास्यां रात्रिमुदस्थुर्व्राजमत्त्रिणः ।अग्निस्तुरीयो यातुहा सो अस्मभ्यमधि ब्रवत्॥१॥
ye'māvāsyāṃ rātrimudasthurvrājamattriṇaḥ .agnisturīyo yātuhā so asmabhyamadhi bravat..1..

सीसायाध्याह वरुणः सीसायाग्निरुपावति ।सीसं म इन्द्रः प्रायच्छत्तदङ्ग यातुचातनम् ॥२॥
sīsāyādhyāha varuṇaḥ sīsāyāgnirupāvati .sīsaṃ ma indraḥ prāyacchattadaṅga yātucātanam ..2..

इदं विष्कन्धं सहत इदं बाधते अत्त्रिणः ।अनेन विश्वा ससहे या जातानि पिशाच्याः ॥३॥
idaṃ viṣkandhaṃ sahata idaṃ bādhate attriṇaḥ .anena viśvā sasahe yā jātāni piśācyāḥ ..3..

यदि नो गां हंसि यद्यश्वं यदि पूरुषम् ।तं त्वा सीसेन विध्यामो यथा नोऽसो अवीरहा ॥४॥
yadi no gāṃ haṃsi yadyaśvaṃ yadi pūruṣam .taṃ tvā sīsena vidhyāmo yathā no'so avīrahā ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In