Atharva Veda

Mandala 16

Sukta 16


This overlay will guide you through the buttons:

संस्कृत्म
A English

येऽमावास्यां रात्रिमुदस्थुर्व्राजमत्त्रिणः ।अग्निस्तुरीयो यातुहा सो अस्मभ्यमधि ब्रवत्॥१॥
ye'māvāsyāṃ rātrimudasthurvrājamattriṇaḥ |agnisturīyo yātuhā so asmabhyamadhi bravat||1||

Mandala : 1

Sukta : 16

Suktam :   1



सीसायाध्याह वरुणः सीसायाग्निरुपावति ।सीसं म इन्द्रः प्रायच्छत्तदङ्ग यातुचातनम् ॥२॥
sīsāyādhyāha varuṇaḥ sīsāyāgnirupāvati |sīsaṃ ma indraḥ prāyacchattadaṅga yātucātanam ||2||

Mandala : 1

Sukta : 16

Suktam :   2



इदं विष्कन्धं सहत इदं बाधते अत्त्रिणः ।अनेन विश्वा ससहे या जातानि पिशाच्याः ॥३॥
idaṃ viṣkandhaṃ sahata idaṃ bādhate attriṇaḥ |anena viśvā sasahe yā jātāni piśācyāḥ ||3||

Mandala : 1

Sukta : 16

Suktam :   3



यदि नो गां हंसि यद्यश्वं यदि पूरुषम् ।तं त्वा सीसेन विध्यामो यथा नोऽसो अवीरहा ॥४॥
yadi no gāṃ haṃsi yadyaśvaṃ yadi pūruṣam |taṃ tvā sīsena vidhyāmo yathā no'so avīrahā ||4||

Mandala : 1

Sukta : 16

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In