| |
|

This overlay will guide you through the buttons:

अमूर्या यन्ति योषितो हिरा लोहितवाससः ।अभ्रातर इव जामयस्तिष्ठन्तु हतवर्चसः ॥१॥
अमूर्याः यन्ति योषितः हिराः लोहित-वाससः ।अ भ्रातरः इव जामयः तिष्ठन्तु हत-वर्चसः ॥१॥
amūryāḥ yanti yoṣitaḥ hirāḥ lohita-vāsasaḥ .a bhrātaraḥ iva jāmayaḥ tiṣṭhantu hata-varcasaḥ ..1..

तिष्ठावरे तिष्ठ पर उत त्वं तिष्ठ मध्यमे ।कनिष्ठिका च तिष्ठति तिष्ठादिद्धमनिर्मही ॥२॥
तिष्ठ अवरे तिष्ठ परस् उत त्वम् तिष्ठ मध्यमे ।कनिष्ठिका च तिष्ठति तिष्ठात् इद् धमनिः मही ॥२॥
tiṣṭha avare tiṣṭha paras uta tvam tiṣṭha madhyame .kaniṣṭhikā ca tiṣṭhati tiṣṭhāt id dhamaniḥ mahī ..2..

शतस्य धमनीनां सहस्रस्य हिराणाम् ।अस्थुरिन् मध्यमा इमाः साकमन्ता अरंसत ॥३॥
शतस्य धमनीनाम् सहस्रस्य हिराणाम् ।अस्थुः इद् मध्यमाः इमाः साकमन्ताः अरंसत ॥३॥
śatasya dhamanīnām sahasrasya hirāṇām .asthuḥ id madhyamāḥ imāḥ sākamantāḥ araṃsata ..3..

परि वः सिकतावती धनूर्बृहत्यक्रमीत्।तिष्ठतेलयता सु कम् ॥४॥
परि वः सिकतावती धनूः बृहती अक्रमीत्।तिष्ठत इलयत सु कम् ॥४॥
pari vaḥ sikatāvatī dhanūḥ bṛhatī akramīt.tiṣṭhata ilayata su kam ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In