| |
|

This overlay will guide you through the buttons:

अमूर्या यन्ति योषितो हिरा लोहितवाससः ।अभ्रातर इव जामयस्तिष्ठन्तु हतवर्चसः ॥१॥
amūryā yanti yoṣito hirā lohitavāsasaḥ .abhrātara iva jāmayastiṣṭhantu hatavarcasaḥ ..1..

तिष्ठावरे तिष्ठ पर उत त्वं तिष्ठ मध्यमे ।कनिष्ठिका च तिष्ठति तिष्ठादिद्धमनिर्मही ॥२॥
tiṣṭhāvare tiṣṭha para uta tvaṃ tiṣṭha madhyame .kaniṣṭhikā ca tiṣṭhati tiṣṭhādiddhamanirmahī ..2..

शतस्य धमनीनां सहस्रस्य हिराणाम् ।अस्थुरिन् मध्यमा इमाः साकमन्ता अरंसत ॥३॥
śatasya dhamanīnāṃ sahasrasya hirāṇām .asthurin madhyamā imāḥ sākamantā araṃsata ..3..

परि वः सिकतावती धनूर्बृहत्यक्रमीत्।तिष्ठतेलयता सु कम् ॥४॥
pari vaḥ sikatāvatī dhanūrbṛhatyakramīt.tiṣṭhatelayatā su kam ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In