Atharva Veda

Mandala 18

Sukta 18


This overlay will guide you through the buttons:

संस्कृत्म
A English

निर्लक्ष्म्यं ललाम्यं निररातिं सुवामसि ।अथ या भद्रा तानि नः प्रजाया अरातिं नयामसि ॥१॥
nirlakṣmyaṃ lalāmyaṃ nirarātiṃ suvāmasi |atha yā bhadrā tāni naḥ prajāyā arātiṃ nayāmasi ||1||

Mandala : 1

Sukta : 18

Suktam :   1



निररणिं सविता साविषक्पदोर्निर्हस्तयोर्वरुणो मित्रो अर्यमा ।निरस्मभ्यमनुमती रराणा प्रेमां देवा असाविषुः सौभगाय ॥२॥
niraraṇiṃ savitā sāviṣakpadornirhastayorvaruṇo mitro aryamā |nirasmabhyamanumatī rarāṇā premāṃ devā asāviṣuḥ saubhagāya ||2||

Mandala : 1

Sukta : 18

Suktam :   2



यत्त आत्मनि तन्वां घोरमस्ति यद्वा केशेषु प्रतिचक्षणे वा ।सर्वं तद्वाचाप हन्मो वयं देवस्त्वा सविता सूदयतु ॥३॥
yatta ātmani tanvāṃ ghoramasti yadvā keśeṣu praticakṣaṇe vā |sarvaṃ tadvācāpa hanmo vayaṃ devastvā savitā sūdayatu ||3||

Mandala : 1

Sukta : 18

Suktam :   3



रिश्यपदीं वृषदतीं गोषेधां विधमामुत ।विलीढ्यं ललाम्यं ता अस्मन् नाशयामसि ॥४॥
riśyapadīṃ vṛṣadatīṃ goṣedhāṃ vidhamāmuta |vilīḍhyaṃ lalāmyaṃ tā asman nāśayāmasi ||4||

Mandala : 1

Sukta : 18

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In