Atharva Veda

Mandala 19

Sukta 19


This overlay will guide you through the buttons:

संस्कृत्म
A English

मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन् ।आराच्छरव्या अस्मद्विषूचीरिन्द्र पातय ॥१॥
mā no vidan vivyādhino mo abhivyādhino vidan |ārāccharavyā asmadviṣūcīrindra pātaya ||1||

Mandala : 1

Sukta : 19

Suktam :   1



विष्वञ्चो अस्मच्छरवः पतन्तु ये अस्ता ये चास्याः ।दैवीर्मनुष्येसवो ममामित्रान् वि विध्यत ॥२॥
viṣvañco asmaccharavaḥ patantu ye astā ye cāsyāḥ |daivīrmanuṣyesavo mamāmitrān vi vidhyata ||2||

Mandala : 1

Sukta : 19

Suktam :   2



यो नः स्वो यो अरणः सजात उत निष्ट्यो यो अस्मामभिदासति ।रुद्रः शरव्ययैतान् ममामित्रान् वि विध्यतु ॥३॥
yo naḥ svo yo araṇaḥ sajāta uta niṣṭyo yo asmāmabhidāsati |rudraḥ śaravyayaitān mamāmitrān vi vidhyatu ||3||

Mandala : 1

Sukta : 19

Suktam :   3



यः सपत्नो योऽसपत्नो यश्च द्विषन् छपाति नः ।देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥४॥
yaḥ sapatno yo'sapatno yaśca dviṣan chapāti naḥ |devāstaṃ sarve dhūrvantu brahma varma mamāntaram ||4||

Mandala : 1

Sukta : 19

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In