| |
|

This overlay will guide you through the buttons:

मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन् ।आराच्छरव्या अस्मद्विषूचीरिन्द्र पातय ॥१॥
mā no vidan vivyādhino mo abhivyādhino vidan .ārāccharavyā asmadviṣūcīrindra pātaya ..1..

विष्वञ्चो अस्मच्छरवः पतन्तु ये अस्ता ये चास्याः ।दैवीर्मनुष्येसवो ममामित्रान् वि विध्यत ॥२॥
viṣvañco asmaccharavaḥ patantu ye astā ye cāsyāḥ .daivīrmanuṣyesavo mamāmitrān vi vidhyata ..2..

यो नः स्वो यो अरणः सजात उत निष्ट्यो यो अस्मामभिदासति ।रुद्रः शरव्ययैतान् ममामित्रान् वि विध्यतु ॥३॥
yo naḥ svo yo araṇaḥ sajāta uta niṣṭyo yo asmāmabhidāsati .rudraḥ śaravyayaitān mamāmitrān vi vidhyatu ..3..

यः सपत्नो योऽसपत्नो यश्च द्विषन् छपाति नः ।देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥४॥
yaḥ sapatno yo'sapatno yaśca dviṣan chapāti naḥ .devāstaṃ sarve dhūrvantu brahma varma mamāntaram ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In