| |
|

This overlay will guide you through the buttons:

विद्मा शरस्य पितरं पर्जन्यं भूरिधायसम् ।विद्मो ष्वस्य मातरं पृथिवीं भूरिवर्पसम् ॥१॥
विद्म शरस्य पितरम् पर्जन्यम् भूरि-धायसम् ।विद्म उ सु अस्य मातरम् पृथिवीम् भूरि-वर्पसम् ॥१॥
vidma śarasya pitaram parjanyam bhūri-dhāyasam .vidma u su asya mātaram pṛthivīm bhūri-varpasam ..1..

ज्याके परि णो नमाश्मानं तन्वं कृधि ।वीडुर्वरीयोऽरातीरप द्वेषांस्या कृधि ॥२॥
ज्याके परि नः नम अश्मानम् तन्वम् कृधि ।वीडुः वरीयः अरातीः अप द्वेषांसि आ कृधि ॥२॥
jyāke pari naḥ nama aśmānam tanvam kṛdhi .vīḍuḥ varīyaḥ arātīḥ apa dveṣāṃsi ā kṛdhi ..2..

वृक्षं यद्गावः परिषस्वजाना अनुस्फुरं शरमर्चन्त्यृभुम् ।शरुमस्मद्यावय दिद्युमिन्द्र ॥३॥
वृक्षम् यत् गावः परिषस्वजानाः अनुस्फुरम् शरम् अर्चन्ति ऋभुम् ।शरुम् अस्मत् यावय दिद्युम् इन्द्र ॥३॥
vṛkṣam yat gāvaḥ pariṣasvajānāḥ anusphuram śaram arcanti ṛbhum .śarum asmat yāvaya didyum indra ..3..

यथा द्यां च पृथिवीं चान्तस्तिष्ठति तेजनम् ।एवा रोगं चास्रावं चान्तस्तिष्ठतु मुञ्ज इत्॥४॥
यथा द्याम् च पृथिवीम् च अन्तर् तिष्ठति तेजनम् ।एव रोगम् च आस्रावम् च अन्तर् तिष्ठतु मुञ्जः इद्॥४॥
yathā dyām ca pṛthivīm ca antar tiṣṭhati tejanam .eva rogam ca āsrāvam ca antar tiṣṭhatu muñjaḥ id..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In