Atharva Veda

Mandala 2

Sukta 2


This overlay will guide you through the buttons:

संस्कृत्म
A English

विद्मा शरस्य पितरं पर्जन्यं भूरिधायसम् ।विद्मो ष्वस्य मातरं पृथिवीं भूरिवर्पसम् ॥१॥
vidmā śarasya pitaraṃ parjanyaṃ bhūridhāyasam |vidmo ṣvasya mātaraṃ pṛthivīṃ bhūrivarpasam ||1||

Mandala : 1

Sukta : 2

Suktam :   1



ज्याके परि णो नमाश्मानं तन्वं कृधि ।वीडुर्वरीयोऽरातीरप द्वेषांस्या कृधि ॥२॥
jyāke pari ṇo namāśmānaṃ tanvaṃ kṛdhi |vīḍurvarīyo'rātīrapa dveṣāṃsyā kṛdhi ||2||

Mandala : 1

Sukta : 2

Suktam :   2



वृक्षं यद्गावः परिषस्वजाना अनुस्फुरं शरमर्चन्त्यृभुम् ।शरुमस्मद्यावय दिद्युमिन्द्र ॥३॥
vṛkṣaṃ yadgāvaḥ pariṣasvajānā anusphuraṃ śaramarcantyṛbhum |śarumasmadyāvaya didyumindra ||3||

Mandala : 1

Sukta : 2

Suktam :   3



यथा द्यां च पृथिवीं चान्तस्तिष्ठति तेजनम् ।एवा रोगं चास्रावं चान्तस्तिष्ठतु मुञ्ज इत्॥४॥
yathā dyāṃ ca pṛthivīṃ cāntastiṣṭhati tejanam |evā rogaṃ cāsrāvaṃ cāntastiṣṭhatu muñja it||4||

Mandala : 1

Sukta : 2

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In