| |
|

This overlay will guide you through the buttons:

विद्मा शरस्य पितरं पर्जन्यं भूरिधायसम् ।विद्मो ष्वस्य मातरं पृथिवीं भूरिवर्पसम् ॥१॥
vidmā śarasya pitaraṃ parjanyaṃ bhūridhāyasam .vidmo ṣvasya mātaraṃ pṛthivīṃ bhūrivarpasam ..1..

ज्याके परि णो नमाश्मानं तन्वं कृधि ।वीडुर्वरीयोऽरातीरप द्वेषांस्या कृधि ॥२॥
jyāke pari ṇo namāśmānaṃ tanvaṃ kṛdhi .vīḍurvarīyo'rātīrapa dveṣāṃsyā kṛdhi ..2..

वृक्षं यद्गावः परिषस्वजाना अनुस्फुरं शरमर्चन्त्यृभुम् ।शरुमस्मद्यावय दिद्युमिन्द्र ॥३॥
vṛkṣaṃ yadgāvaḥ pariṣasvajānā anusphuraṃ śaramarcantyṛbhum .śarumasmadyāvaya didyumindra ..3..

यथा द्यां च पृथिवीं चान्तस्तिष्ठति तेजनम् ।एवा रोगं चास्रावं चान्तस्तिष्ठतु मुञ्ज इत्॥४॥
yathā dyāṃ ca pṛthivīṃ cāntastiṣṭhati tejanam .evā rogaṃ cāsrāvaṃ cāntastiṣṭhatu muñja it..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In