| |
|

This overlay will guide you through the buttons:

अदारसृद्भवतु देव सोमास्मिन् यज्ञे मरुतो मृडता नः ।मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या ॥१॥
अ दार-सृत् भवतु देव सोम अस्मिन् यज्ञे मरुतः मृडत नः ।मा नः विदत् अभिभा मा उ अशस्तिः मा नः विदत् वृजिना द्वेष्या या ॥१॥
a dāra-sṛt bhavatu deva soma asmin yajñe marutaḥ mṛḍata naḥ .mā naḥ vidat abhibhā mā u aśastiḥ mā naḥ vidat vṛjinā dveṣyā yā ..1..

यो अद्य सेन्यो वधोऽघायूनामुदीरते ।युवं तं मित्रावरुणावस्मद्यावयतं परि ॥२॥
यः अद्य सेन्यः वधः अघायूनाम् उदीरते ।युवम् तम् मित्रावरुणौ अस्मत् यावयतम् परि ॥२॥
yaḥ adya senyaḥ vadhaḥ aghāyūnām udīrate .yuvam tam mitrāvaruṇau asmat yāvayatam pari ..2..

इतश्च यदमुतश्च यद्वधं वरुण यावय ।वि महच्छर्म यच्छ वरीयो यावया वधम् ॥३॥
इतस् च यत् अमुतस् च यत् वधम् वरुण यावय ।वि महत् शर्म यच्छ वरीयः यावय वधम् ॥३॥
itas ca yat amutas ca yat vadham varuṇa yāvaya .vi mahat śarma yaccha varīyaḥ yāvaya vadham ..3..

शास इत्था महामस्यमित्रसाहो अस्तृतः ।न यस्य हन्यते सखा न जीयते कदा चन ॥४॥
शासे इत्था महा-मसि-अमित्र-साहः अस्तृतः ।न यस्य हन्यते सखा न जीयते कदा चन ॥४॥
śāse itthā mahā-masi-amitra-sāhaḥ astṛtaḥ .na yasya hanyate sakhā na jīyate kadā cana ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In