| |
|

This overlay will guide you through the buttons:

अदारसृद्भवतु देव सोमास्मिन् यज्ञे मरुतो मृडता नः ।मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या ॥१॥
adārasṛdbhavatu deva somāsmin yajñe maruto mṛḍatā naḥ .mā no vidadabhibhā mo aśastirmā no vidadvṛjinā dveṣyā yā ..1..

यो अद्य सेन्यो वधोऽघायूनामुदीरते ।युवं तं मित्रावरुणावस्मद्यावयतं परि ॥२॥
yo adya senyo vadho'ghāyūnāmudīrate .yuvaṃ taṃ mitrāvaruṇāvasmadyāvayataṃ pari ..2..

इतश्च यदमुतश्च यद्वधं वरुण यावय ।वि महच्छर्म यच्छ वरीयो यावया वधम् ॥३ - ङ॥
itaśca yadamutaśca yadvadhaṃ varuṇa yāvaya .vi mahaccharma yaccha varīyo yāvayā vadham ..3 - ṅa..

शास इत्था महामस्यमित्रसाहो अस्तृतः ।न यस्य हन्यते सखा न जीयते कदा चन ॥४॥
śāsa itthā mahāmasyamitrasāho astṛtaḥ .na yasya hanyate sakhā na jīyate kadā cana ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In