Atharva Veda

Mandala 20

Sukta 20


This overlay will guide you through the buttons:

संस्कृत्म
A English

अदारसृद्भवतु देव सोमास्मिन् यज्ञे मरुतो मृडता नः ।मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या ॥१॥
adārasṛdbhavatu deva somāsmin yajñe maruto mṛḍatā naḥ |mā no vidadabhibhā mo aśastirmā no vidadvṛjinā dveṣyā yā ||1||

Mandala : 1

Sukta : 20

Suktam :   1



यो अद्य सेन्यो वधोऽघायूनामुदीरते ।युवं तं मित्रावरुणावस्मद्यावयतं परि ॥२॥
yo adya senyo vadho'ghāyūnāmudīrate |yuvaṃ taṃ mitrāvaruṇāvasmadyāvayataṃ pari ||2||

Mandala : 1

Sukta : 20

Suktam :   2



इतश्च यदमुतश्च यद्वधं वरुण यावय ।वि महच्छर्म यच्छ वरीयो यावया वधम् ॥३॥
itaśca yadamutaśca yadvadhaṃ varuṇa yāvaya |vi mahaccharma yaccha varīyo yāvayā vadham ||3||

Mandala : 1

Sukta : 20

Suktam :   3



शास इत्था महामस्यमित्रसाहो अस्तृतः ।न यस्य हन्यते सखा न जीयते कदा चन ॥४॥
śāsa itthā mahāmasyamitrasāho astṛtaḥ |na yasya hanyate sakhā na jīyate kadā cana ||4||

Mandala : 1

Sukta : 20

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In