| |
|

This overlay will guide you through the buttons:

स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी ।वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ॥१॥
स्वस्ति-दाः विशाम् पतिः वृत्र-हा विमृधः वशी ।वृषा इन्द्रः पुरस् एतु नः सोम-पाः अभयंकरः ॥१॥
svasti-dāḥ viśām patiḥ vṛtra-hā vimṛdhaḥ vaśī .vṛṣā indraḥ puras etu naḥ soma-pāḥ abhayaṃkaraḥ ..1..

वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।अधमं गमया तमो यो अस्मामभिदासति ॥२॥
वि नः इन्द्र मृधः जहि नीचा यच्छ पृतन्यतः ।अधमम् गमय तमः यः अस्माम् अभिदासति ॥२॥
vi naḥ indra mṛdhaḥ jahi nīcā yaccha pṛtanyataḥ .adhamam gamaya tamaḥ yaḥ asmām abhidāsati ..2..

वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।वि मन्युमिन्द्र वृत्रहन्न् अमित्रस्याभिदासतः ॥३॥
वि रक्षः वि मृधः जहि वि वृत्रस्य हनू रुज ।वि मन्युम् इन्द्र वृत्रहन् अमित्रस्य अभिदासतः ॥३॥
vi rakṣaḥ vi mṛdhaḥ jahi vi vṛtrasya hanū ruja .vi manyum indra vṛtrahan amitrasya abhidāsataḥ ..3..

अपेन्द्र द्विषतो मनोऽप जिज्यासतो वधम् ।वि महच्छर्म यच्छ वरीयो यावया वधम् ॥४॥
अप इन्द्र द्विषतः मनः अप जिज्यासतः वधम् ।वि महत् शर्म यच्छ वरीयः यावय वधम् ॥४॥
apa indra dviṣataḥ manaḥ apa jijyāsataḥ vadham .vi mahat śarma yaccha varīyaḥ yāvaya vadham ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In