Atharva Veda

Mandala 21

Sukta 21


This overlay will guide you through the buttons:

संस्कृत्म
A English

स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी ।वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ॥१॥
svastidā viśāṃ patirvṛtrahā vimṛdho vaśī |vṛṣendraḥ pura etu naḥ somapā abhayaṃkaraḥ ||1||

Mandala : 1

Sukta : 21

Suktam :   1



वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।अधमं गमया तमो यो अस्मामभिदासति ॥२॥
vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ |adhamaṃ gamayā tamo yo asmāmabhidāsati ||2||

Mandala : 1

Sukta : 21

Suktam :   2



वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।वि मन्युमिन्द्र वृत्रहन्न् अमित्रस्याभिदासतः ॥३॥
vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja |vi manyumindra vṛtrahann amitrasyābhidāsataḥ ||3||

Mandala : 1

Sukta : 21

Suktam :   3



अपेन्द्र द्विषतो मनोऽप जिज्यासतो वधम् ।वि महच्छर्म यच्छ वरीयो यावया वधम् ॥४॥
apendra dviṣato mano'pa jijyāsato vadham |vi mahaccharma yaccha varīyo yāvayā vadham ||4||

Mandala : 1

Sukta : 21

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In