| |
|

This overlay will guide you through the buttons:

स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी ।वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ॥१॥
svastidā viśāṃ patirvṛtrahā vimṛdho vaśī .vṛṣendraḥ pura etu naḥ somapā abhayaṃkaraḥ ..1..

वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।अधमं गमया तमो यो अस्मामभिदासति ॥२॥
vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ .adhamaṃ gamayā tamo yo asmāmabhidāsati ..2..

वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।वि मन्युमिन्द्र वृत्रहन्न् अमित्रस्याभिदासतः ॥३॥
vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja .vi manyumindra vṛtrahann amitrasyābhidāsataḥ ..3..

अपेन्द्र द्विषतो मनोऽप जिज्यासतो वधम् ।वि महच्छर्म यच्छ वरीयो यावया वधम् ॥४॥
apendra dviṣato mano'pa jijyāsato vadham .vi mahaccharma yaccha varīyo yāvayā vadham ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In