| |
|

This overlay will guide you through the buttons:

अनु सूर्यमुदयतां हृद्द्योतो हरिमा च ते ।गो रोहितस्य वर्णेन तेन त्वा परि दध्मसि ॥१॥
anu sūryamudayatāṃ hṛddyoto harimā ca te .go rohitasya varṇena tena tvā pari dadhmasi ..1..

परि त्वा रोहितैर्वर्णैर्दीर्घायुत्वाय दध्मसि ।यथायमरपा असदथो अहरितो भुवत्॥२॥
pari tvā rohitairvarṇairdīrghāyutvāya dadhmasi .yathāyamarapā asadatho aharito bhuvat..2..

या रोहिणीर्देवत्या गावो या उत रोहिणीः ।रूपंरूपं वयोवयस्ताभिष्ट्वा परि दध्मसि ॥३॥
yā rohiṇīrdevatyā gāvo yā uta rohiṇīḥ .rūpaṃrūpaṃ vayovayastābhiṣṭvā pari dadhmasi ..3..

शुकेषु ते हरिमाणं रोपणाकासु दध्मसि ।अथो हारिद्रवेषु ते हरिमाणं नि दध्मसि ॥४॥
śukeṣu te harimāṇaṃ ropaṇākāsu dadhmasi .atho hāridraveṣu te harimāṇaṃ ni dadhmasi ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In