| |
|

This overlay will guide you through the buttons:

नक्तंजातासि ओषधे रामे कृष्णे असिक्नि च ।इदं रजनि रजय किलासं पलितं च यत्॥१॥
नक्तंजाता असि ओषधे रामे कृष्णे असिक्नि च ।इदम् रजनि रजय किलासम् पलितम् च यत्॥१॥
naktaṃjātā asi oṣadhe rāme kṛṣṇe asikni ca .idam rajani rajaya kilāsam palitam ca yat..1..

किलासं च पलितं च निरितो नाशया पृषत्।आ त्वा स्वो विशतां वर्णः परा शुक्लानि पातय ॥२॥
किलासम् च पलितम् च निरितः नाशय पृषत्।आ त्वा स्वः विशताम् वर्णः परा शुक्लानि पातय ॥२॥
kilāsam ca palitam ca niritaḥ nāśaya pṛṣat.ā tvā svaḥ viśatām varṇaḥ parā śuklāni pātaya ..2..

असितं ते प्रलयनमास्थानमसितं तव ।असिक्नी अस्योषधे निरितो नाशया पृषत्॥३॥
असितम् ते प्रलयनम् आस्थानम् असितम् तव ।असिक्नी असि ओषधे निः इतस् नाशय पृषत्॥३॥
asitam te pralayanam āsthānam asitam tava .asiknī asi oṣadhe niḥ itas nāśaya pṛṣat..3..

अस्थिजस्य किलासस्य तनूजस्य च यत्त्वचि ।दूष्या कृतस्य ब्रह्मणा लक्ष्म श्वेतमनीनशम् ॥४॥
अस्थि-जस्य किलासस्य तनू-जस्य च यत् त्वचि ।दूष्या कृतस्य ब्रह्मणा लक्ष्म श्वेतम् अनीनशम् ॥४॥
asthi-jasya kilāsasya tanū-jasya ca yat tvaci .dūṣyā kṛtasya brahmaṇā lakṣma śvetam anīnaśam ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In