| |
|

This overlay will guide you through the buttons:

नक्तंजातासि ओषधे रामे कृष्णे असिक्नि च ।इदं रजनि रजय किलासं पलितं च यत्॥१॥
naktaṃjātāsi oṣadhe rāme kṛṣṇe asikni ca .idaṃ rajani rajaya kilāsaṃ palitaṃ ca yat..1..

किलासं च पलितं च निरितो नाशया पृषत्।आ त्वा स्वो विशतां वर्णः परा शुक्लानि पातय ॥२॥
kilāsaṃ ca palitaṃ ca nirito nāśayā pṛṣat.ā tvā svo viśatāṃ varṇaḥ parā śuklāni pātaya ..2..

असितं ते प्रलयनमास्थानमसितं तव ।असिक्नी अस्योषधे निरितो नाशया पृषत्॥३॥
asitaṃ te pralayanamāsthānamasitaṃ tava .asiknī asyoṣadhe nirito nāśayā pṛṣat..3..

अस्थिजस्य किलासस्य तनूजस्य च यत्त्वचि ।दूष्या कृतस्य ब्रह्मणा लक्ष्म श्वेतमनीनशम् ॥४॥
asthijasya kilāsasya tanūjasya ca yattvaci .dūṣyā kṛtasya brahmaṇā lakṣma śvetamanīnaśam ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In