Atharva Veda

Mandala 23

Sukta 23


This overlay will guide you through the buttons:

संस्कृत्म
A English

नक्तंजातासि ओषधे रामे कृष्णे असिक्नि च ।इदं रजनि रजय किलासं पलितं च यत्॥१॥
naktaṃjātāsi oṣadhe rāme kṛṣṇe asikni ca |idaṃ rajani rajaya kilāsaṃ palitaṃ ca yat||1||

Mandala : 1

Sukta : 23

Suktam :   1



किलासं च पलितं च निरितो नाशया पृषत्।आ त्वा स्वो विशतां वर्णः परा शुक्लानि पातय ॥२॥
kilāsaṃ ca palitaṃ ca nirito nāśayā pṛṣat|ā tvā svo viśatāṃ varṇaḥ parā śuklāni pātaya ||2||

Mandala : 1

Sukta : 23

Suktam :   2



असितं ते प्रलयनमास्थानमसितं तव ।असिक्नी अस्योषधे निरितो नाशया पृषत्॥३॥
asitaṃ te pralayanamāsthānamasitaṃ tava |asiknī asyoṣadhe nirito nāśayā pṛṣat||3||

Mandala : 1

Sukta : 23

Suktam :   3



अस्थिजस्य किलासस्य तनूजस्य च यत्त्वचि ।दूष्या कृतस्य ब्रह्मणा लक्ष्म श्वेतमनीनशम् ॥४॥
asthijasya kilāsasya tanūjasya ca yattvaci |dūṣyā kṛtasya brahmaṇā lakṣma śvetamanīnaśam ||4||

Mandala : 1

Sukta : 23

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In