| |
|

This overlay will guide you through the buttons:

सुपर्णो जातः प्रथमस्तस्य त्वं पित्तमासिथ ।तदासुरी युधा जिता रूपं चक्रे वनस्पतीन् ॥१॥
सुपर्णः जातः प्रथमः तस्य त्वम् पित्तम् आसिथ ।तदा आसुरी युधा जिता रूपम् चक्रे वनस्पतीन् ॥१॥
suparṇaḥ jātaḥ prathamaḥ tasya tvam pittam āsitha .tadā āsurī yudhā jitā rūpam cakre vanaspatīn ..1..

आसुरी चक्रे प्रथमेदं किलासभेषजमिदं किलासनाशनम् ।अनीनशत्किलासं सरूपामकरत्त्वचम् ॥२॥
आसुरी चक्रे प्रथमा इदम् किलास-भेषजम् इदम् किलास-नाशनम् ।अनीनशत् किलासम् सरूपाम् अकरत् त्वचम् ॥२॥
āsurī cakre prathamā idam kilāsa-bheṣajam idam kilāsa-nāśanam .anīnaśat kilāsam sarūpām akarat tvacam ..2..

सरूपा नाम ते माता सरूपो नाम ते पिता ।सरूपकृत्त्वमोषधे सा सरूपमिदं कृधि ॥३॥
सरूपा नाम ते माता सरूपः नाम ते पिता ।सरूप-कृत् त्वम् ओषधे सा सरूपम् इदम् कृधि ॥३॥
sarūpā nāma te mātā sarūpaḥ nāma te pitā .sarūpa-kṛt tvam oṣadhe sā sarūpam idam kṛdhi ..3..

श्यामा सरूपंकरणी पृथिव्या अध्युद्भृता ।इदमू षु प्र साधय पुना रूपाणि कल्पय ॥४॥
श्यामा सरूपंकरणी पृथिव्याः अध्युद्भृता ।इदम् उ सु प्र साधय पुनर् रूपाणि कल्पय ॥४॥
śyāmā sarūpaṃkaraṇī pṛthivyāḥ adhyudbhṛtā .idam u su pra sādhaya punar rūpāṇi kalpaya ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In