Atharva Veda

Mandala 24

Sukta 24


This overlay will guide you through the buttons:

संस्कृत्म
A English

सुपर्णो जातः प्रथमस्तस्य त्वं पित्तमासिथ ।तदासुरी युधा जिता रूपं चक्रे वनस्पतीन् ॥१॥
suparṇo jātaḥ prathamastasya tvaṃ pittamāsitha |tadāsurī yudhā jitā rūpaṃ cakre vanaspatīn ||1||

Mandala : 1

Sukta : 24

Suktam :   1



आसुरी चक्रे प्रथमेदं किलासभेषजमिदं किलासनाशनम् ।अनीनशत्किलासं सरूपामकरत्त्वचम् ॥२॥
āsurī cakre prathamedaṃ kilāsabheṣajamidaṃ kilāsanāśanam |anīnaśatkilāsaṃ sarūpāmakarattvacam ||2||

Mandala : 1

Sukta : 24

Suktam :   2



सरूपा नाम ते माता सरूपो नाम ते पिता ।सरूपकृत्त्वमोषधे सा सरूपमिदं कृधि ॥३॥
sarūpā nāma te mātā sarūpo nāma te pitā |sarūpakṛttvamoṣadhe sā sarūpamidaṃ kṛdhi ||3||

Mandala : 1

Sukta : 24

Suktam :   3



श्यामा सरूपंकरणी पृथिव्या अध्युद्भृता ।इदमू षु प्र साधय पुना रूपाणि कल्पय ॥४॥
śyāmā sarūpaṃkaraṇī pṛthivyā adhyudbhṛtā |idamū ṣu pra sādhaya punā rūpāṇi kalpaya ||4||

Mandala : 1

Sukta : 24

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In