| |
|

This overlay will guide you through the buttons:

यदग्निरापो अदहत्प्रविश्य यत्राकृण्वन् धर्मधृतो नमांसि ।तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥१॥
यत् अग्निः अपः अदहत् प्रविश्य यत्र अकृण्वन् धर्म-धृतः नमांसि ।तत्र ते आहुः परमम् जनित्रम् स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥१॥
yat agniḥ apaḥ adahat praviśya yatra akṛṇvan dharma-dhṛtaḥ namāṃsi .tatra te āhuḥ paramam janitram sa naḥ saṃvidvān pari vṛṅgdhi takman ..1..

यद्यर्चिर्यदि वासि शोचिः शकल्येषि यदि वा ते जनित्रम् ।ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥२॥
यदि अर्चिः यदि वा असि शोचिः शकल्येषि यदि वा ते जनित्रम् ।ह्रूडुः नाम असि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥२॥
yadi arciḥ yadi vā asi śociḥ śakalyeṣi yadi vā te janitram .hrūḍuḥ nāma asi haritasya deva sa naḥ saṃvidvān pari vṛṅgdhi takman ..2..

यदि शोको यदि वाभिशोको यदि वा राज्ञो वरुणस्यासि पुत्रः ।ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥३॥
यदि शोकः यदि वा अभिशोकः यदि वा राज्ञः वरुणस्य असि पुत्रः ।ह्रूडुः नाम असि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥३॥
yadi śokaḥ yadi vā abhiśokaḥ yadi vā rājñaḥ varuṇasya asi putraḥ .hrūḍuḥ nāma asi haritasya deva sa naḥ saṃvidvān pari vṛṅgdhi takman ..3..

नमः शीताय तक्मने नमो रूराय शोचिषे कृणोमि ।यो अन्येद्युरुभयद्युरभ्येति तृतीयकाय नमो अस्तु तक्मने ॥४॥
नमः शीताय तक्मने नमः रूराय शोचिषे कृणोमि ।यः अन्येद्युस् उभयद्युस् अभ्येति तृतीयकाय नमः अस्तु तक्मने ॥४॥
namaḥ śītāya takmane namaḥ rūrāya śociṣe kṛṇomi .yaḥ anyedyus ubhayadyus abhyeti tṛtīyakāya namaḥ astu takmane ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In