| |
|

This overlay will guide you through the buttons:

यदग्निरापो अदहत्प्रविश्य यत्राकृण्वन् धर्मधृतो नमांसि ।तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥१॥
yadagnirāpo adahatpraviśya yatrākṛṇvan dharmadhṛto namāṃsi .tatra ta āhuḥ paramaṃ janitraṃ sa naḥ saṃvidvān pari vṛṅgdhi takman ..1..

यद्यर्चिर्यदि वासि शोचिः शकल्येषि यदि वा ते जनित्रम् ।ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥२॥
yadyarciryadi vāsi śociḥ śakalyeṣi yadi vā te janitram .hrūḍurnāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅgdhi takman ..2..

यदि शोको यदि वाभिशोको यदि वा राज्ञो वरुणस्यासि पुत्रः ।ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥३॥
yadi śoko yadi vābhiśoko yadi vā rājño varuṇasyāsi putraḥ .hrūḍurnāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅgdhi takman ..3..

नमः शीताय तक्मने नमो रूराय शोचिषे कृणोमि ।यो अन्येद्युरुभयद्युरभ्येति तृतीयकाय नमो अस्तु तक्मने ॥४॥
namaḥ śītāya takmane namo rūrāya śociṣe kṛṇomi .yo anyedyurubhayadyurabhyeti tṛtīyakāya namo astu takmane ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In