Atharva Veda

Mandala 25

Sukta 25


This overlay will guide you through the buttons:

संस्कृत्म
A English

यदग्निरापो अदहत्प्रविश्य यत्राकृण्वन् धर्मधृतो नमांसि ।तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥१॥
yadagnirāpo adahatpraviśya yatrākṛṇvan dharmadhṛto namāṃsi |tatra ta āhuḥ paramaṃ janitraṃ sa naḥ saṃvidvān pari vṛṅgdhi takman ||1||

Mandala : 1

Sukta : 25

Suktam :   1



यद्यर्चिर्यदि वासि शोचिः शकल्येषि यदि वा ते जनित्रम् ।ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥२॥
yadyarciryadi vāsi śociḥ śakalyeṣi yadi vā te janitram |hrūḍurnāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅgdhi takman ||2||

Mandala : 1

Sukta : 25

Suktam :   2



यदि शोको यदि वाभिशोको यदि वा राज्ञो वरुणस्यासि पुत्रः ।ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥३॥
yadi śoko yadi vābhiśoko yadi vā rājño varuṇasyāsi putraḥ |hrūḍurnāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅgdhi takman ||3||

Mandala : 1

Sukta : 25

Suktam :   3



नमः शीताय तक्मने नमो रूराय शोचिषे कृणोमि ।यो अन्येद्युरुभयद्युरभ्येति तृतीयकाय नमो अस्तु तक्मने ॥४॥
namaḥ śītāya takmane namo rūrāya śociṣe kṛṇomi |yo anyedyurubhayadyurabhyeti tṛtīyakāya namo astu takmane ||4||

Mandala : 1

Sukta : 25

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In