| |
|

This overlay will guide you through the buttons:

आरेऽसावस्मदस्तु हेतिर्देवासो असत्।आरे अश्मा यमस्यथ ॥१॥
आरे असौ अस्मत् अस्तु हेतिः देवासः असत्।आरे अश्मा यमस्यथ ॥१॥
āre asau asmat astu hetiḥ devāsaḥ asat.āre aśmā yamasyatha ..1..

सखासावस्मभ्यमस्तु रातिः सखेन्द्रो भगः ।सविता चित्रराधाः ॥२॥
सखा असौ अस्मभ्यम् अस्तु रातिः सखा इन्द्रः भगः ।सविता चित्र-राधाः ॥२॥
sakhā asau asmabhyam astu rātiḥ sakhā indraḥ bhagaḥ .savitā citra-rādhāḥ ..2..

यूयं नः प्रवतो नपान् मरुतः सूर्यत्वचसः ।शर्म यच्छथ सप्रथाः ॥३॥
यूयम् नः प्रवतः नपात् मरुतः सूर्य-त्वचसः ।शर्म यच्छथ सप्रथाः ॥३॥
yūyam naḥ pravataḥ napāt marutaḥ sūrya-tvacasaḥ .śarma yacchatha saprathāḥ ..3..

सुषूदत मृडत मृडया नस्तनूभ्यो ।मयस्तोकेभ्यस्कृधि ॥४॥
सुषूदत मृडत मृडय नः तनूभ्यः ।मयः-स्तोकेभ्यः कृधि ॥४॥
suṣūdata mṛḍata mṛḍaya naḥ tanūbhyaḥ .mayaḥ-stokebhyaḥ kṛdhi ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In