| |
|

This overlay will guide you through the buttons:

अमूः पारे पृदाक्वस्त्रिषप्ता निर्जरायवः ।तासां जरायुभिर्वयमक्ष्यावपि व्ययामस्यघायोः परिपन्थिनः ॥१॥
अमूः पारे पृदाक्वः त्रिषप्ताः निर्जरायवः ।तासाम् जरायुभिः वयम् अक्ष्यौ अपि व्ययामसि अघायोः परिपन्थिनः ॥१॥
amūḥ pāre pṛdākvaḥ triṣaptāḥ nirjarāyavaḥ .tāsām jarāyubhiḥ vayam akṣyau api vyayāmasi aghāyoḥ paripanthinaḥ ..1..

विषूच्येतु कृन्तती पिनाकमिव बिभ्रती ।विष्वक्पुनर्भुवा मनोऽसमृद्धा अघायवः ॥२॥
विषूची एतु कृन्तती पिनाकम् इव बिभ्रती ।विष्वक्-पुनर्भुवा मनः-असमृद्धाः अघायवः ॥२॥
viṣūcī etu kṛntatī pinākam iva bibhratī .viṣvak-punarbhuvā manaḥ-asamṛddhāḥ aghāyavaḥ ..2..

न बहवः समशकन् नार्भका अभि दाधृषुः ।वेणोरद्गा इवाभितोऽसमृद्धा अघायवः ॥३॥
न बहवः समशकन् न अर्भकाः अभि दाधृषुः ।वेणोः अद्गाः इव अभितस् असमृद्धाः अघायवः ॥३॥
na bahavaḥ samaśakan na arbhakāḥ abhi dādhṛṣuḥ .veṇoḥ adgāḥ iva abhitas asamṛddhāḥ aghāyavaḥ ..3..

प्रेतं पादौ प्र स्फुरतं वहतं पृणतो गृहान् ।इन्द्रान्येतु प्रथमाजीतामुषिता पुरः ॥४॥
प्रेतम् पादौ प्र स्फुरतम् वहतम् पृणतः गृहान् ।इन्द्र अन्येतु प्रथम-अजीता मुषिता पुरस् ॥४॥
pretam pādau pra sphuratam vahatam pṛṇataḥ gṛhān .indra anyetu prathama-ajītā muṣitā puras ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In