| |
|

This overlay will guide you through the buttons:

अमूः पारे पृदाक्वस्त्रिषप्ता निर्जरायवः ।तासां जरायुभिर्वयमक्ष्यावपि व्ययामस्यघायोः परिपन्थिनः ॥१॥
amūḥ pāre pṛdākvastriṣaptā nirjarāyavaḥ .tāsāṃ jarāyubhirvayamakṣyāvapi vyayāmasyaghāyoḥ paripanthinaḥ ..1..

विषूच्येतु कृन्तती पिनाकमिव बिभ्रती ।विष्वक्पुनर्भुवा मनोऽसमृद्धा अघायवः ॥२॥
viṣūcyetu kṛntatī pinākamiva bibhratī .viṣvakpunarbhuvā mano'samṛddhā aghāyavaḥ ..2..

न बहवः समशकन् नार्भका अभि दाधृषुः ।वेणोरद्गा इवाभितोऽसमृद्धा अघायवः ॥३॥
na bahavaḥ samaśakan nārbhakā abhi dādhṛṣuḥ .veṇoradgā ivābhito'samṛddhā aghāyavaḥ ..3..

प्रेतं पादौ प्र स्फुरतं वहतं पृणतो गृहान् ।इन्द्रान्येतु प्रथमाजीतामुषिता पुरः ॥४॥
pretaṃ pādau pra sphurataṃ vahataṃ pṛṇato gṛhān .indrānyetu prathamājītāmuṣitā puraḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In