| |
|

This overlay will guide you through the buttons:

उप प्रागाद्देवो अग्नी रक्षोहामीवचातनः ।दहन्न् अप द्वयाविनो यातुधानान् किमीदिनः ॥१॥
उप प्रागात् देवः अग्निः रक्षः-हा अमीव-चातनः ।दहन् अप द्वयाविनः यातुधानान् किमीदिनः ॥१॥
upa prāgāt devaḥ agniḥ rakṣaḥ-hā amīva-cātanaḥ .dahan apa dvayāvinaḥ yātudhānān kimīdinaḥ ..1..

प्रति दह यातुधानान् प्रति देव किमीदिनः ।प्रतीचीः कृष्णवर्तने सं दह यातुधान्यः ॥२॥
प्रति दह यातुधानान् प्रति देव किमीदिनः ।प्रतीचीः कृष्ण-वर्तने सम् दह यातुधान्यः ॥२॥
prati daha yātudhānān prati deva kimīdinaḥ .pratīcīḥ kṛṣṇa-vartane sam daha yātudhānyaḥ ..2..

या शशाप शपनेन याघं मूरमादधे ।या रसस्य हरणाय जातमारेभे तोकमत्तु सा ॥३॥
या शशाप शपनेन या अघम् मूरम् आदधे ।या रसस्य हरणाय जातम् आरेभे तोकम् अत्तु सा ॥३॥
yā śaśāpa śapanena yā agham mūram ādadhe .yā rasasya haraṇāya jātam ārebhe tokam attu sā ..3..

पुत्रमत्तु यातुधानीः स्वसारमुत नप्त्यम् ।अधा मिथो विकेश्यो वि घ्नतां यातुधान्यो वि तृह्यन्तामराय्यः ॥४॥
पुत्रम् अत्तु यातुधानीः स्वसारम् उत नप्त्यम् ।अधा मिथस् विकेश्यः वि घ्नताम् यातुधान्यः वि तृह्यन्ताम् अराय्यः ॥४॥
putram attu yātudhānīḥ svasāram uta naptyam .adhā mithas vikeśyaḥ vi ghnatām yātudhānyaḥ vi tṛhyantām arāyyaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In