| |
|

This overlay will guide you through the buttons:

उप प्रागाद्देवो अग्नी रक्षोहामीवचातनः ।दहन्न् अप द्वयाविनो यातुधानान् किमीदिनः ॥१॥
upa prāgāddevo agnī rakṣohāmīvacātanaḥ .dahann apa dvayāvino yātudhānān kimīdinaḥ ..1..

प्रति दह यातुधानान् प्रति देव किमीदिनः ।प्रतीचीः कृष्णवर्तने सं दह यातुधान्यः ॥२॥
prati daha yātudhānān prati deva kimīdinaḥ .pratīcīḥ kṛṣṇavartane saṃ daha yātudhānyaḥ ..2..

या शशाप शपनेन याघं मूरमादधे ।या रसस्य हरणाय जातमारेभे तोकमत्तु सा ॥३॥
yā śaśāpa śapanena yāghaṃ mūramādadhe .yā rasasya haraṇāya jātamārebhe tokamattu sā ..3..

पुत्रमत्तु यातुधानीः स्वसारमुत नप्त्यम् ।अधा मिथो विकेश्यो वि घ्नतां यातुधान्यो वि तृह्यन्तामराय्यः ॥४ - र॥
putramattu yātudhānīḥ svasāramuta naptyam .adhā mitho vikeśyo vi ghnatāṃ yātudhānyo vi tṛhyantāmarāyyaḥ ..4 - ra..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In