Atharva Veda

Mandala 28

Sukta 28


This overlay will guide you through the buttons:

संस्कृत्म
A English

उप प्रागाद्देवो अग्नी रक्षोहामीवचातनः ।दहन्न् अप द्वयाविनो यातुधानान् किमीदिनः ॥१॥
upa prāgāddevo agnī rakṣohāmīvacātanaḥ |dahann apa dvayāvino yātudhānān kimīdinaḥ ||1||

Mandala : 1

Sukta : 28

Suktam :   1



प्रति दह यातुधानान् प्रति देव किमीदिनः ।प्रतीचीः कृष्णवर्तने सं दह यातुधान्यः ॥२॥
prati daha yātudhānān prati deva kimīdinaḥ |pratīcīḥ kṛṣṇavartane saṃ daha yātudhānyaḥ ||2||

Mandala : 1

Sukta : 28

Suktam :   2



या शशाप शपनेन याघं मूरमादधे ।या रसस्य हरणाय जातमारेभे तोकमत्तु सा ॥३॥
yā śaśāpa śapanena yāghaṃ mūramādadhe |yā rasasya haraṇāya jātamārebhe tokamattu sā ||3||

Mandala : 1

Sukta : 28

Suktam :   3



पुत्रमत्तु यातुधानीः स्वसारमुत नप्त्यम् ।अधा मिथो विकेश्यो वि घ्नतां यातुधान्यो वि तृह्यन्तामराय्यः ॥४॥
putramattu yātudhānīḥ svasāramuta naptyam |adhā mitho vikeśyo vi ghnatāṃ yātudhānyo vi tṛhyantāmarāyyaḥ ||4||

Mandala : 1

Sukta : 28

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In