Atharva Veda

Mandala 29

Sukta 29


This overlay will guide you through the buttons:

संस्कृत्म
A English

अभीवर्तेन मणिना येनेन्द्रो अभिववृधे ।तेनास्मान् ब्रह्मणस्पतेऽभि राष्ट्राय वर्धय ॥१॥
abhīvartena maṇinā yenendro abhivavṛdhe |tenāsmān brahmaṇaspate'bhi rāṣṭrāya vardhaya ||1||

Mandala : 1

Sukta : 29

Suktam :   1



अभिवृत्य सपत्नान् अभि या नो अरातयः ।अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ॥२॥
abhivṛtya sapatnān abhi yā no arātayaḥ |abhi pṛtanyantaṃ tiṣṭhābhi yo no durasyati ||2||

Mandala : 1

Sukta : 29

Suktam :   2



अभि त्वा देवः सविताभि षोमो अवीवृधत्।अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥३॥
abhi tvā devaḥ savitābhi ṣomo avīvṛdhat|abhi tvā viśvā bhūtānyabhīvarto yathāsasi ||3||

Mandala : 1

Sukta : 29

Suktam :   3



अभीवर्तो अभिभवः सपत्नक्षयणो मणिः ।राष्ट्राय मह्यं बध्यतां सपत्नेभ्यः पराभुवे ॥४॥
abhīvarto abhibhavaḥ sapatnakṣayaṇo maṇiḥ |rāṣṭrāya mahyaṃ badhyatāṃ sapatnebhyaḥ parābhuve ||4||

Mandala : 1

Sukta : 29

Suktam :   4



उदसौ सूर्यो अगादुदिदं मामकं वचः ।यथाहं शत्रुहोऽसान्यसपत्नः सपत्नहा ॥५॥
udasau sūryo agādudidaṃ māmakaṃ vacaḥ |yathāhaṃ śatruho'sānyasapatnaḥ sapatnahā ||5||

Mandala : 1

Sukta : 29

Suktam :   5



सपत्नक्षयणो वृषाभिरष्ट्रो विषासहिः ।यथाहमेषां वीराणां विराजानि जनस्य च ॥६॥
sapatnakṣayaṇo vṛṣābhiraṣṭro viṣāsahiḥ |yathāhameṣāṃ vīrāṇāṃ virājāni janasya ca ||6||

Mandala : 1

Sukta : 29

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In