| |
|

This overlay will guide you through the buttons:

अभीवर्तेन मणिना येनेन्द्रो अभिववृधे ।तेनास्मान् ब्रह्मणस्पतेऽभि राष्ट्राय वर्धय ॥१॥
abhīvartena maṇinā yenendro abhivavṛdhe .tenāsmān brahmaṇaspate'bhi rāṣṭrāya vardhaya ..1..

अभिवृत्य सपत्नान् अभि या नो अरातयः ।अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ॥२॥
abhivṛtya sapatnān abhi yā no arātayaḥ .abhi pṛtanyantaṃ tiṣṭhābhi yo no durasyati ..2..

अभि त्वा देवः सविताभि षोमो अवीवृधत्।अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥३॥
abhi tvā devaḥ savitābhi ṣomo avīvṛdhat.abhi tvā viśvā bhūtānyabhīvarto yathāsasi ..3..

अभीवर्तो अभिभवः सपत्नक्षयणो मणिः ।राष्ट्राय मह्यं बध्यतां सपत्नेभ्यः पराभुवे ॥४॥
abhīvarto abhibhavaḥ sapatnakṣayaṇo maṇiḥ .rāṣṭrāya mahyaṃ badhyatāṃ sapatnebhyaḥ parābhuve ..4..

उदसौ सूर्यो अगादुदिदं मामकं वचः ।यथाहं शत्रुहोऽसान्यसपत्नः सपत्नहा ॥५॥
udasau sūryo agādudidaṃ māmakaṃ vacaḥ .yathāhaṃ śatruho'sānyasapatnaḥ sapatnahā ..5..

सपत्नक्षयणो वृषाभिरष्ट्रो विषासहिः ।यथाहमेषां वीराणां विराजानि जनस्य च ॥६॥
sapatnakṣayaṇo vṛṣābhiraṣṭro viṣāsahiḥ .yathāhameṣāṃ vīrāṇāṃ virājāni janasya ca ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In