| |
|

This overlay will guide you through the buttons:

विद्मा शरस्य पितरं पर्जन्यं शतवृष्ण्यम् ।तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥१॥
विद्म शरस्य पितरम् पर्जन्यम् शत-वृष्ण्यम् ।तेन ते तन्वे शम् करम् पृथिव्याम् ते निषेचनम् बहिस् ते अस्तु बालिति ॥१॥
vidma śarasya pitaram parjanyam śata-vṛṣṇyam .tena te tanve śam karam pṛthivyām te niṣecanam bahis te astu bāliti ..1..

विद्मा शरस्य पितरं मित्रं शतवृष्ण्यम् ।तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥२॥
विद्म शरस्य पितरम् मित्रम् शत-वृष्ण्यम् ।तेन ते तन्वे शम् करम् पृथिव्याम् ते निषेचनम् बहिस् ते अस्तु बालिति ॥२॥
vidma śarasya pitaram mitram śata-vṛṣṇyam .tena te tanve śam karam pṛthivyām te niṣecanam bahis te astu bāliti ..2..

विद्मा शरस्य पितरं वरुणं शतवृष्ण्यम् ।तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥३॥
विद्म शरस्य पितरम् वरुणम् शत-वृष्ण्यम् ।तेन ते तन्वे शम् करम् पृथिव्याम् ते निषेचनम् बहिस् ते अस्तु बालिति ॥३॥
vidma śarasya pitaram varuṇam śata-vṛṣṇyam .tena te tanve śam karam pṛthivyām te niṣecanam bahis te astu bāliti ..3..

विद्मा शरस्य पितरं चन्द्रं शतवृष्ण्यम् ।तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥४॥
विद्म शरस्य पितरम् चन्द्रम् शत-वृष्ण्यम् ।तेन ते तन्वे शम् करम् पृथिव्याम् ते निषेचनम् बहिस् ते अस्तु बालिति ॥४॥
vidma śarasya pitaram candram śata-vṛṣṇyam .tena te tanve śam karam pṛthivyām te niṣecanam bahis te astu bāliti ..4..

विद्मा शरस्य पितरं सूर्यं शतवृष्ण्यम् ।तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥५॥
विद्म शरस्य पितरम् सूर्यम् शत-वृष्ण्यम् ।तेन ते तन्वे शम् करम् पृथिव्याम् ते निषेचनम् बहिस् ते अस्तु बालिति ॥५॥
vidma śarasya pitaram sūryam śata-vṛṣṇyam .tena te tanve śam karam pṛthivyām te niṣecanam bahis te astu bāliti ..5..

यदान्त्रेषु गवीन्योर्यद्वस्तावधि संश्रितम् ।एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥६॥
यत् आन्त्रेषु गवीन्योः यत् वस्तौ अधि संश्रितम् ।एव ते मूत्रम् मुच्यताम् बहिस् सर्वकम् ॥६॥
yat āntreṣu gavīnyoḥ yat vastau adhi saṃśritam .eva te mūtram mucyatām bahis sarvakam ..6..

प्र ते भिनद्मि मेहनं वर्त्रं वेशन्त्या इव ।एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥७॥
प्र ते भिनद्मि मेहनम् वर्त्रम् वेशन्त्याः इव ।एव ते मूत्रम् मुच्यताम् बहिस् सर्वकम् ॥७॥
pra te bhinadmi mehanam vartram veśantyāḥ iva .eva te mūtram mucyatām bahis sarvakam ..7..

विषितं ते वस्तिबिलं समुद्रस्योदधेरिव ।एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥८॥
विषितम् ते वस्ति-बिलम् समुद्रस्य उदधेः इव ।एव ते मूत्रम् मुच्यताम् बहिस् सर्वकम् ॥८॥
viṣitam te vasti-bilam samudrasya udadheḥ iva .eva te mūtram mucyatām bahis sarvakam ..8..

यथेषुका परापतदवसृष्टाधि धन्वनः ।एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥९॥
यथा इषुका परापतत् अवसृष्टा अधि धन्वनः ।एव ते मूत्रम् मुच्यताम् बहिस् सर्वकम् ॥९॥
yathā iṣukā parāpatat avasṛṣṭā adhi dhanvanaḥ .eva te mūtram mucyatām bahis sarvakam ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In