Atharva Veda

Mandala 3

Sukta 3


This overlay will guide you through the buttons:

संस्कृत्म
A English

विद्मा शरस्य पितरं पर्जन्यं शतवृष्ण्यम् ।तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥१॥
vidmā śarasya pitaraṃ parjanyaṃ śatavṛṣṇyam |tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣṭe astu bāliti ||1||

Mandala : 1

Sukta : 3

Suktam :   1



विद्मा शरस्य पितरं मित्रं शतवृष्ण्यम् ।तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥२॥
vidmā śarasya pitaraṃ mitraṃ śatavṛṣṇyam |tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣṭe astu bāliti ||2||

Mandala : 1

Sukta : 3

Suktam :   2



विद्मा शरस्य पितरं वरुणं शतवृष्ण्यम् ।तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥३॥
vidmā śarasya pitaraṃ varuṇaṃ śatavṛṣṇyam |tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣṭe astu bāliti ||3||

Mandala : 1

Sukta : 3

Suktam :   3



विद्मा शरस्य पितरं चन्द्रं शतवृष्ण्यम् ।तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥४॥
vidmā śarasya pitaraṃ candraṃ śatavṛṣṇyam |tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣṭe astu bāliti ||4||

Mandala : 1

Sukta : 3

Suktam :   4



विद्मा शरस्य पितरं सूर्यं शतवृष्ण्यम् ।तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥५॥
vidmā śarasya pitaraṃ sūryaṃ śatavṛṣṇyam |tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣṭe astu bāliti ||5||

Mandala : 1

Sukta : 3

Suktam :   5



यदान्त्रेषु गवीन्योर्यद्वस्तावधि संश्रितम् ।एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥६॥
yadāntreṣu gavīnyoryadvastāvadhi saṃśritam |evā te mūtraṃ mucyatāṃ bahirbāliti sarvakam ||6||

Mandala : 1

Sukta : 3

Suktam :   6



प्र ते भिनद्मि मेहनं वर्त्रं वेशन्त्या इव ।एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥७॥
pra te bhinadmi mehanaṃ vartraṃ veśantyā iva |evā te mūtraṃ mucyatāṃ bahirbāliti sarvakam ||7||

Mandala : 1

Sukta : 3

Suktam :   7



विषितं ते वस्तिबिलं समुद्रस्योदधेरिव ।एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥८॥
viṣitaṃ te vastibilaṃ samudrasyodadheriva |evā te mūtraṃ mucyatāṃ bahirbāliti sarvakam ||8||

Mandala : 1

Sukta : 3

Suktam :   8



यथेषुका परापतदवसृष्टाधि धन्वनः ।एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥९॥
yatheṣukā parāpatadavasṛṣṭādhi dhanvanaḥ |evā te mūtraṃ mucyatāṃ bahirbāliti sarvakam ||9||

Mandala : 1

Sukta : 3

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In