Atharva Veda

Mandala 30

Sukta 30


This overlay will guide you through the buttons:

संस्कृत्म
A English

विश्वे देवा वसवो रक्षतेममुतादित्या जागृत यूयमस्मिन् ।मेमं सनाभिरुत वान्यनाभिर्मेमं प्रापत्पौरुषेयो वधो यः ॥१॥
viśve devā vasavo rakṣatemamutādityā jāgṛta yūyamasmin |memaṃ sanābhiruta vānyanābhirmemaṃ prāpatpauruṣeyo vadho yaḥ ||1||

Mandala : 1

Sukta : 30

Suktam :   1



ये वो देवाः पितरो ये च पुत्राः सचेतसो मे शृणुतेदमुक्तम् ।सर्वेभ्यो वः परि ददाम्येतं स्वस्त्येनं जरसे वहाथ ॥२॥
ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedamuktam |sarvebhyo vaḥ pari dadāmyetaṃ svastyenaṃ jarase vahātha ||2||

Mandala : 1

Sukta : 30

Suktam :   2



ये देवा दिवि ष्ठ ये पृथिव्यां ये अन्तरिक्ष ओषधीषु पशुष्वप्स्वन्तः ।ते कृणुत जरसमायुरस्मै शतमन्यान् परि वृणक्तु मृत्यून् ॥३॥
ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣu paśuṣvapsvantaḥ |te kṛṇuta jarasamāyurasmai śatamanyān pari vṛṇaktu mṛtyūn ||3||

Mandala : 1

Sukta : 30

Suktam :   3



येषां प्रयाजा उत वानुयाजा हुतभागा अहुतादश्च देवाः ।येषां वः पञ्च प्रदिशो विभक्तास्तान् वो अस्मै सत्रसदः कृणोमि ॥४॥
yeṣāṃ prayājā uta vānuyājā hutabhāgā ahutādaśca devāḥ |yeṣāṃ vaḥ pañca pradiśo vibhaktāstān vo asmai satrasadaḥ kṛṇomi ||4||

Mandala : 1

Sukta : 30

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In