| |
|

This overlay will guide you through the buttons:

आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः ।इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ॥१॥
āśānāmāśāpālebhyaścaturbhyo amṛtebhyaḥ .idaṃ bhūtasyādhyakṣebhyo vidhema haviṣā vayam ..1..

य आशानामाशापालाश्चत्वार स्थन देवाः ।ते नो निर्ऋत्याः पाशेभ्यो मुञ्चतांहसोअंहसः ॥२॥
ya āśānāmāśāpālāścatvāra sthana devāḥ .te no nirṛtyāḥ pāśebhyo muñcatāṃhasoaṃhasaḥ ..2..

अस्रामस्त्वा हविषा यजाम्यश्लोणस्त्वा घृतेन जुहोमि ।य आशानामाशापालस्तुरीयो देवः स नः सुभूतमेह वक्षत्॥३॥
asrāmastvā haviṣā yajāmyaśloṇastvā ghṛtena juhomi .ya āśānāmāśāpālasturīyo devaḥ sa naḥ subhūtameha vakṣat..3..

स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्यो जगते पुरुषेभ्यः ।विश्वं सुभूतं सुविदत्रं नो अस्तु ज्योगेव दृशेम सूर्यम् ॥४॥
svasti mātra uta pitre no astu svasti gobhyo jagate puruṣebhyaḥ .viśvaṃ subhūtaṃ suvidatraṃ no astu jyogeva dṛśema sūryam ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In