Atharva Veda

Mandala 31

Sukta 31


This overlay will guide you through the buttons:

संस्कृत्म
A English

आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः ।इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ॥१॥
āśānāmāśāpālebhyaścaturbhyo amṛtebhyaḥ |idaṃ bhūtasyādhyakṣebhyo vidhema haviṣā vayam ||1||

Mandala : 1

Sukta : 31

Suktam :   1



य आशानामाशापालाश्चत्वार स्थन देवाः ।ते नो निर्ऋत्याः पाशेभ्यो मुञ्चतांहसोअंहसः ॥२॥
ya āśānāmāśāpālāścatvāra sthana devāḥ |te no nirṛtyāḥ pāśebhyo muñcatāṃhasoaṃhasaḥ ||2||

Mandala : 1

Sukta : 31

Suktam :   2



अस्रामस्त्वा हविषा यजाम्यश्लोणस्त्वा घृतेन जुहोमि ।य आशानामाशापालस्तुरीयो देवः स नः सुभूतमेह वक्षत्॥३॥
asrāmastvā haviṣā yajāmyaśloṇastvā ghṛtena juhomi |ya āśānāmāśāpālasturīyo devaḥ sa naḥ subhūtameha vakṣat||3||

Mandala : 1

Sukta : 31

Suktam :   3



स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्यो जगते पुरुषेभ्यः ।विश्वं सुभूतं सुविदत्रं नो अस्तु ज्योगेव दृशेम सूर्यम् ॥४॥
svasti mātra uta pitre no astu svasti gobhyo jagate puruṣebhyaḥ |viśvaṃ subhūtaṃ suvidatraṃ no astu jyogeva dṛśema sūryam ||4||

Mandala : 1

Sukta : 31

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In