| |
|

This overlay will guide you through the buttons:

इदं जनासो विदथ महद्ब्रह्म वदिष्यति ।न तत्पृथिव्यां नो दिवि येन प्राणन्ति वीरुधः ॥१॥
इदम् जनासः महत् ब्रह्म वदिष्यति ।न तत् पृथिव्याम् न उ दिवि येन प्राणन्ति वीरुधः ॥१॥
idam janāsaḥ mahat brahma vadiṣyati .na tat pṛthivyām na u divi yena prāṇanti vīrudhaḥ ..1..

अन्तरिक्ष आसां स्थाम श्रान्तसदामिव ।आस्थानमस्य भूतस्य विदुष्टद्वेधसो न वा ॥२॥
अन्तरिक्षे आसाम् स्थाम श्रान्त-सदाम् इव ।आस्थानम् अस्य भूतस्य न वा ॥२॥
antarikṣe āsām sthāma śrānta-sadām iva .āsthānam asya bhūtasya na vā ..2..

यद्रोदसी रेजमाने भूमिश्च निरतक्षतम् ।आर्द्रं तदद्य सर्वदा समुद्रस्येव श्रोत्याः ॥३॥
यत् रोदसी रेजमाने भूमिः च निरतक्षतम् ।आर्द्रम् तत् अद्य सर्वदा समुद्रस्य इव श्रोत्याः ॥३॥
yat rodasī rejamāne bhūmiḥ ca niratakṣatam .ārdram tat adya sarvadā samudrasya iva śrotyāḥ ..3..

विश्वमन्यामभीवार तदन्यस्यामधि श्रितम् ।दिवे च विश्ववेदसे पृथिव्यै चाकरं नमः ॥४॥
विश्वम् अन्याम् अभीवार तत् अन्यस्याम् अधि श्रितम् ।दिवे च विश्व-वेदसे पृथिव्यै च अकरम् नमः ॥४॥
viśvam anyām abhīvāra tat anyasyām adhi śritam .dive ca viśva-vedase pṛthivyai ca akaram namaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In