| |
|

This overlay will guide you through the buttons:

इदं जनासो विदथ महद्ब्रह्म वदिष्यति ।न तत्पृथिव्यां नो दिवि येन प्राणन्ति वीरुधः ॥१॥
idaṃ janāso vidatha mahadbrahma vadiṣyati .na tatpṛthivyāṃ no divi yena prāṇanti vīrudhaḥ ..1..

अन्तरिक्ष आसां स्थाम श्रान्तसदामिव ।आस्थानमस्य भूतस्य विदुष्टद्वेधसो न वा ॥२॥
antarikṣa āsāṃ sthāma śrāntasadāmiva .āsthānamasya bhūtasya viduṣṭadvedhaso na vā ..2..

यद्रोदसी रेजमाने भूमिश्च निरतक्षतम् ।आर्द्रं तदद्य सर्वदा समुद्रस्येव श्रोत्याः ॥३॥
yadrodasī rejamāne bhūmiśca niratakṣatam .ārdraṃ tadadya sarvadā samudrasyeva śrotyāḥ ..3..

विश्वमन्यामभीवार तदन्यस्यामधि श्रितम् ।दिवे च विश्ववेदसे पृथिव्यै चाकरं नमः ॥४॥
viśvamanyāmabhīvāra tadanyasyāmadhi śritam .dive ca viśvavedase pṛthivyai cākaraṃ namaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In