| |
|

This overlay will guide you through the buttons:

हिरण्यवर्णाः शुचयः पावका यासु जातः सविता यास्वग्निः ।या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥१॥
hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ savitā yāsvagniḥ .yā agniṃ garbhaṃ dadhire suvarṇāstā na āpaḥ śaṃ syonā bhavantu ..1..

यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यन् जनानाम् ।या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥२॥
yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyan janānām .yā agniṃ garbhaṃ dadhire suvarṇāstā na āpaḥ śaṃ syonā bhavantu ..2..

यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति ।या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥३॥
yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti .yā agniṃ garbhaṃ dadhire suvarṇāstā na āpaḥ śaṃ syonā bhavantu ..3..

शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ।घृतश्चुतः शुचयो याः पावकास्ता न आपः शं स्योना भवन्तु ॥४॥
śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me .ghṛtaścutaḥ śucayo yāḥ pāvakāstā na āpaḥ śaṃ syonā bhavantu ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In