| |
|

This overlay will guide you through the buttons:

इयं वीरुन् मधुजाता मधुना त्वा खनामसि ।मधोरधि प्रजातासि सा नो मधुमतस्कृधि ॥१॥
इयम् वीरुध् मधु-जाता मधुना त्वा खनामसि ।मधोः अधि प्रजाता असि सा नः मधुमतस्कृधि ॥१॥
iyam vīrudh madhu-jātā madhunā tvā khanāmasi .madhoḥ adhi prajātā asi sā naḥ madhumataskṛdhi ..1..

जिह्वाया अग्रे मधु मे जिह्वामूले मधूलकम् ।ममेदह क्रतावसो मम चित्तमुपायसि ॥२॥
जिह्वायाः अग्रे मधु मे जिह्वा-मूले मधूलकम् ।मम इद् अह क्रतावसो मम चित्तम् उपायसि ॥२॥
jihvāyāḥ agre madhu me jihvā-mūle madhūlakam .mama id aha kratāvaso mama cittam upāyasi ..2..

मधुमन् मे निक्रमणं मधुमन् मे परायणम् ।वाचा वदामि मधुमद्भूयासं मधुसंदृशः ॥३॥
मधुमत् मे निक्रमणम् मधुमत् मे परायणम् ।वाचा वदामि मधुमत् भूयासम् मधु-संदृशः ॥३॥
madhumat me nikramaṇam madhumat me parāyaṇam .vācā vadāmi madhumat bhūyāsam madhu-saṃdṛśaḥ ..3..

मधोरस्मि मधुतरो मदुघान् मधुमत्तरः ।मामित्किल त्वं वनाः शाखां मधुमतीमिव ॥४॥
मधोः अस्मि मधुतरः मदुघात् मधुमत्तरः ।माम् इद् किल त्वम् वनाः शाखाम् मधुमतीम् इव ॥४॥
madhoḥ asmi madhutaraḥ madughāt madhumattaraḥ .mām id kila tvam vanāḥ śākhām madhumatīm iva ..4..

परि त्वा परितत्नुनेक्षुणागामविद्विषे ।यथा मां कमिन्यसो यथा मन् नापगा असः ॥५॥
परि त्वा परितत्नुना इक्षुणा आगाम् अ विद्विषे ।यथा माम् कमिनी असः यथा मत् न आपगा असः ॥५॥
pari tvā paritatnunā ikṣuṇā āgām a vidviṣe .yathā mām kaminī asaḥ yathā mat na āpagā asaḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In