Atharva Veda

Mandala 34

Sukta 34


This overlay will guide you through the buttons:

संस्कृत्म
A English

इयं वीरुन् मधुजाता मधुना त्वा खनामसि ।मधोरधि प्रजातासि सा नो मधुमतस्कृधि ॥१॥
iyaṃ vīrun madhujātā madhunā tvā khanāmasi |madhoradhi prajātāsi sā no madhumataskṛdhi ||1||

Mandala : 1

Sukta : 34

Suktam :   1



जिह्वाया अग्रे मधु मे जिह्वामूले मधूलकम् ।ममेदह क्रतावसो मम चित्तमुपायसि ॥२॥
jihvāyā agre madhu me jihvāmūle madhūlakam |mamedaha kratāvaso mama cittamupāyasi ||2||

Mandala : 1

Sukta : 34

Suktam :   2



मधुमन् मे निक्रमणं मधुमन् मे परायणम् ।वाचा वदामि मधुमद्भूयासं मधुसंदृशः ॥३॥
madhuman me nikramaṇaṃ madhuman me parāyaṇam |vācā vadāmi madhumadbhūyāsaṃ madhusaṃdṛśaḥ ||3||

Mandala : 1

Sukta : 34

Suktam :   3



मधोरस्मि मधुतरो मदुघान् मधुमत्तरः ।मामित्किल त्वं वनाः शाखां मधुमतीमिव ॥४॥
madhorasmi madhutaro madughān madhumattaraḥ |māmitkila tvaṃ vanāḥ śākhāṃ madhumatīmiva ||4||

Mandala : 1

Sukta : 34

Suktam :   4



परि त्वा परितत्नुनेक्षुणागामविद्विषे ।यथा मां कमिन्यसो यथा मन् नापगा असः ॥५॥
pari tvā paritatnunekṣuṇāgāmavidviṣe |yathā māṃ kaminyaso yathā man nāpagā asaḥ ||5||

Mandala : 1

Sukta : 34

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In