| |
|

This overlay will guide you through the buttons:

इयं वीरुन् मधुजाता मधुना त्वा खनामसि ।मधोरधि प्रजातासि सा नो मधुमतस्कृधि ॥१॥
iyaṃ vīrun madhujātā madhunā tvā khanāmasi .madhoradhi prajātāsi sā no madhumataskṛdhi ..1..

जिह्वाया अग्रे मधु मे जिह्वामूले मधूलकम् ।ममेदह क्रतावसो मम चित्तमुपायसि ॥२॥
jihvāyā agre madhu me jihvāmūle madhūlakam .mamedaha kratāvaso mama cittamupāyasi ..2..

मधुमन् मे निक्रमणं मधुमन् मे परायणम् ।वाचा वदामि मधुमद्भूयासं मधुसंदृशः ॥३॥
madhuman me nikramaṇaṃ madhuman me parāyaṇam .vācā vadāmi madhumadbhūyāsaṃ madhusaṃdṛśaḥ ..3..

मधोरस्मि मधुतरो मदुघान् मधुमत्तरः ।मामित्किल त्वं वनाः शाखां मधुमतीमिव ॥४॥
madhorasmi madhutaro madughān madhumattaraḥ .māmitkila tvaṃ vanāḥ śākhāṃ madhumatīmiva ..4..

परि त्वा परितत्नुनेक्षुणागामविद्विषे ।यथा मां कमिन्यसो यथा मन् नापगा असः ॥५॥
pari tvā paritatnunekṣuṇāgāmavidviṣe .yathā māṃ kaminyaso yathā man nāpagā asaḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In