| |
|

This overlay will guide you through the buttons:

यदाबध्नन् दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमानाः ।तत्ते बध्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय ॥१॥
yadābadhnan dākṣāyaṇā hiraṇyaṃ śatānīkāya sumanasyamānāḥ .tatte badhnāmyāyuṣe varcase balāya dīrghāyutvāya śataśāradāya ..1..

नैनं रक्षांसि न पिशाचाः सहन्ते देवानामोजः प्रथमजं ह्येतत्।यो बिभर्ति दाक्षायणं हिरण्यं स जीवेषु कृणुते दीर्घमायुः ॥२॥
nainaṃ rakṣāṃsi na piśācāḥ sahante devānāmojaḥ prathamajaṃ hyetat.yo bibharti dākṣāyaṇaṃ hiraṇyaṃ sa jīveṣu kṛṇute dīrghamāyuḥ ..2..

अपां तेजो ज्योतिरोजो बलं च वनस्पतीनामुत वीर्याणि ।इन्द्र इवेन्द्रियाण्यधि धारयामो अस्मिन् तद्दक्षमाणो बिभरद्धिरण्यम् ॥३॥
apāṃ tejo jyotirojo balaṃ ca vanaspatīnāmuta vīryāṇi .indra ivendriyāṇyadhi dhārayāmo asmin taddakṣamāṇo bibharaddhiraṇyam ..3..

समानां मासामृतुभिष्ट्वा वयं संवत्सरस्य पयसा पिपर्मि ।इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥४॥
samānāṃ māsāmṛtubhiṣṭvā vayaṃ saṃvatsarasya payasā piparmi .indrāgnī viśve devāste'nu manyantāmahṛṇīyamānāḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In