Atharva Veda

Mandala 35

Sukta 35


This overlay will guide you through the buttons:

संस्कृत्म
A English

यदाबध्नन् दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमानाः ।तत्ते बध्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय ॥१॥
yadābadhnan dākṣāyaṇā hiraṇyaṃ śatānīkāya sumanasyamānāḥ |tatte badhnāmyāyuṣe varcase balāya dīrghāyutvāya śataśāradāya ||1||

Mandala : 1

Sukta : 35

Suktam :   1



नैनं रक्षांसि न पिशाचाः सहन्ते देवानामोजः प्रथमजं ह्येतत्।यो बिभर्ति दाक्षायणं हिरण्यं स जीवेषु कृणुते दीर्घमायुः ॥२॥
nainaṃ rakṣāṃsi na piśācāḥ sahante devānāmojaḥ prathamajaṃ hyetat|yo bibharti dākṣāyaṇaṃ hiraṇyaṃ sa jīveṣu kṛṇute dīrghamāyuḥ ||2||

Mandala : 1

Sukta : 35

Suktam :   2



अपां तेजो ज्योतिरोजो बलं च वनस्पतीनामुत वीर्याणि ।इन्द्र इवेन्द्रियाण्यधि धारयामो अस्मिन् तद्दक्षमाणो बिभरद्धिरण्यम् ॥३॥
apāṃ tejo jyotirojo balaṃ ca vanaspatīnāmuta vīryāṇi |indra ivendriyāṇyadhi dhārayāmo asmin taddakṣamāṇo bibharaddhiraṇyam ||3||

Mandala : 1

Sukta : 35

Suktam :   3



समानां मासामृतुभिष्ट्वा वयं संवत्सरस्य पयसा पिपर्मि ।इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥४॥
samānāṃ māsāmṛtubhiṣṭvā vayaṃ saṃvatsarasya payasā piparmi |indrāgnī viśve devāste'nu manyantāmahṛṇīyamānāḥ ||4||

Mandala : 1

Sukta : 35

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In